सुराधिप

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From सुर (sura, god, deva) +‎ अधिप (adhipa, king, lord).

Pronunciation[edit]

Proper noun[edit]

सुराधिप (surādhipa) stemm

  1. Indra, the king of the gods[1]
    • Veda vyāsa, Vana Parva :[2]
      सुरभेरिमामवस्थां दृष्ट्वा सुरधिपः तामपृच्छत्-
      surabherimāmavasthāṃ dṛṣṭvā suradhipaḥ tāmapṛcchat-
      Seeing this state of the holy mother cow, Indra asked her-

Declension[edit]

Masculine a-stem declension of सुराधिप (surādhipa)
Singular Dual Plural
Nominative सुराधिपः
surādhipaḥ
सुराधिपौ / सुराधिपा¹
surādhipau / surādhipā¹
सुराधिपाः / सुराधिपासः¹
surādhipāḥ / surādhipāsaḥ¹
Vocative सुराधिप
surādhipa
सुराधिपौ / सुराधिपा¹
surādhipau / surādhipā¹
सुराधिपाः / सुराधिपासः¹
surādhipāḥ / surādhipāsaḥ¹
Accusative सुराधिपम्
surādhipam
सुराधिपौ / सुराधिपा¹
surādhipau / surādhipā¹
सुराधिपान्
surādhipān
Instrumental सुराधिपेन
surādhipena
सुराधिपाभ्याम्
surādhipābhyām
सुराधिपैः / सुराधिपेभिः¹
surādhipaiḥ / surādhipebhiḥ¹
Dative सुराधिपाय
surādhipāya
सुराधिपाभ्याम्
surādhipābhyām
सुराधिपेभ्यः
surādhipebhyaḥ
Ablative सुराधिपात्
surādhipāt
सुराधिपाभ्याम्
surādhipābhyām
सुराधिपेभ्यः
surādhipebhyaḥ
Genitive सुराधिपस्य
surādhipasya
सुराधिपयोः
surādhipayoḥ
सुराधिपानाम्
surādhipānām
Locative सुराधिपे
surādhipe
सुराधिपयोः
surādhipayoḥ
सुराधिपेषु
surādhipeṣu
Notes
  • ¹Vedic

References[edit]

  1. ^ Monier Williams (1899) “सुराधिप”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 1235.
  2. ^ Sanskrit textbook Class X, National Council of Educational Research and Training