कुशीलव

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Etymology

[edit]

कुश (kuśa) +‎ लव (lava)

Noun

[edit]

कुशीलव (kuśīlava) stemm

  1. (in the dual) Kuśa and Lava (R.)
  2. bard, actor, mime (Mn., MBh., Mṛcch., Mālatīm.)
  3. gossiper (L.)
  4. appellation of Valmiki (L.)

Declension

[edit]
Masculine a-stem declension of कुशीलव
Nom. sg. कुशीलवः (kuśīlavaḥ)
Gen. sg. कुशीलवस्य (kuśīlavasya)
Singular Dual Plural
Nominative कुशीलवः (kuśīlavaḥ) कुशीलवौ (kuśīlavau) कुशीलवाः (kuśīlavāḥ)
Vocative कुशीलव (kuśīlava) कुशीलवौ (kuśīlavau) कुशीलवाः (kuśīlavāḥ)
Accusative कुशीलवम् (kuśīlavam) कुशीलवौ (kuśīlavau) कुशीलवान् (kuśīlavān)
Instrumental कुशीलवेन (kuśīlavena) कुशीलवाभ्याम् (kuśīlavābhyām) कुशीलवैः (kuśīlavaiḥ)
Dative कुशीलवाय (kuśīlavāya) कुशीलवाभ्याम् (kuśīlavābhyām) कुशीलवेभ्यः (kuśīlavebhyaḥ)
Ablative कुशीलवात् (kuśīlavāt) कुशीलवाभ्याम् (kuśīlavābhyām) कुशीलवेभ्यः (kuśīlavebhyaḥ)
Genitive कुशीलवस्य (kuśīlavasya) कुशीलवयोः (kuśīlavayoḥ) कुशीलवानाम् (kuśīlavānām)
Locative कुशीलवे (kuśīlave) कुशीलवयोः (kuśīlavayoḥ) कुशीलवेषु (kuśīlaveṣu)

References

[edit]