कृत

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

Borrowed from Sanskrit कृत (kṛtá). Doublet of किया (kiyā).

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /kɾɪt̪/

Adjective[edit]

कृत (kŕt) (indeclinable)

  1. done, completed
    Synonyms: किया हुआ (kiyā huā), ख़त्म (xatma)

Noun[edit]

कृत (kŕtm

  1. work, task, project
    Synonym: काम (kām)

Declension[edit]

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From Proto-Indo-Iranian *kr̥tás (done), from Proto-Indo-European *kʷr̥-tó-s, from *kʷer- (to do, make). By surface analysis, कृ (kṛ) +‎ -त (-ta). Cognate with Avestan 𐬐𐬆𐬭𐬆𐬙𐬀 (kərəta), Old Persian 𐎣𐎼𐎫 (k-r-t /⁠karta⁠/).

Pronunciation[edit]

Participle[edit]

कृत (kṛtá) past passive participle (root कृ)

  1. past participle of कृणोति (kṛṇóti); done

Adjective[edit]

कृत (kṛtá) stem

  1. done, made, prepared, made ready
    • c. 1700 BCE – 1200 BCE, Ṛgveda 1.141.8:
      रथो न यातः शिक्वभिः कृतो द्यामङ्गेभिररुषेभिरीयते ।
      ratho na yātaḥ śikvabhiḥ kṛto dyāmaṅgebhiraruṣebhirīyate .
      Like a swift chariot made by men who know their art, he (Agni) with his red limbs lifts himself aloft to heaven.
  2. accomplished, performed

Declension[edit]

Masculine a-stem declension of कृत (kṛtá)
Singular Dual Plural
Nominative कृतः
kṛtáḥ
कृतौ / कृता¹
kṛtaú / kṛtā́¹
कृताः / कृतासः¹
kṛtā́ḥ / kṛtā́saḥ¹
Vocative कृत
kṛ́ta
कृतौ / कृता¹
kṛ́tau / kṛ́tā¹
कृताः / कृतासः¹
kṛ́tāḥ / kṛ́tāsaḥ¹
Accusative कृतम्
kṛtám
कृतौ / कृता¹
kṛtaú / kṛtā́¹
कृतान्
kṛtā́n
Instrumental कृतेन
kṛténa
कृताभ्याम्
kṛtā́bhyām
कृतैः / कृतेभिः¹
kṛtaíḥ / kṛtébhiḥ¹
Dative कृताय
kṛtā́ya
कृताभ्याम्
kṛtā́bhyām
कृतेभ्यः
kṛtébhyaḥ
Ablative कृतात्
kṛtā́t
कृताभ्याम्
kṛtā́bhyām
कृतेभ्यः
kṛtébhyaḥ
Genitive कृतस्य
kṛtásya
कृतयोः
kṛtáyoḥ
कृतानाम्
kṛtā́nām
Locative कृते
kṛté
कृतयोः
kṛtáyoḥ
कृतेषु
kṛtéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of कृता (kṛtā́)
Singular Dual Plural
Nominative कृता
kṛtā́
कृते
kṛté
कृताः
kṛtā́ḥ
Vocative कृते
kṛ́te
कृते
kṛ́te
कृताः
kṛ́tāḥ
Accusative कृताम्
kṛtā́m
कृते
kṛté
कृताः
kṛtā́ḥ
Instrumental कृतया / कृता¹
kṛtáyā / kṛtā́¹
कृताभ्याम्
kṛtā́bhyām
कृताभिः
kṛtā́bhiḥ
Dative कृतायै
kṛtā́yai
कृताभ्याम्
kṛtā́bhyām
कृताभ्यः
kṛtā́bhyaḥ
Ablative कृतायाः / कृतायै²
kṛtā́yāḥ / kṛtā́yai²
कृताभ्याम्
kṛtā́bhyām
कृताभ्यः
kṛtā́bhyaḥ
Genitive कृतायाः / कृतायै²
kṛtā́yāḥ / kṛtā́yai²
कृतयोः
kṛtáyoḥ
कृतानाम्
kṛtā́nām
Locative कृतायाम्
kṛtā́yām
कृतयोः
kṛtáyoḥ
कृतासु
kṛtā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of कृत (kṛtá)
Singular Dual Plural
Nominative कृतम्
kṛtám
कृते
kṛté
कृतानि / कृता¹
kṛtā́ni / kṛtā́¹
Vocative कृत
kṛ́ta
कृते
kṛ́te
कृतानि / कृता¹
kṛ́tāni / kṛ́tā¹
Accusative कृतम्
kṛtám
कृते
kṛté
कृतानि / कृता¹
kṛtā́ni / kṛtā́¹
Instrumental कृतेन
kṛténa
कृताभ्याम्
kṛtā́bhyām
कृतैः / कृतेभिः¹
kṛtaíḥ / kṛtébhiḥ¹
Dative कृताय
kṛtā́ya
कृताभ्याम्
kṛtā́bhyām
कृतेभ्यः
kṛtébhyaḥ
Ablative कृतात्
kṛtā́t
कृताभ्याम्
kṛtā́bhyām
कृतेभ्यः
kṛtébhyaḥ
Genitive कृतस्य
kṛtásya
कृतयोः
kṛtáyoḥ
कृतानाम्
kṛtā́nām
Locative कृते
kṛté
कृतयोः
kṛtáyoḥ
कृतेषु
kṛtéṣu
Notes
  • ¹Vedic

Descendants[edit]

Noun[edit]

कृत (kṛtá) stemn

  1. work, deed, action

Declension[edit]

Neuter a-stem declension of कृत (kṛtá)
Singular Dual Plural
Nominative कृतम्
kṛtám
कृते
kṛté
कृतानि / कृता¹
kṛtā́ni / kṛtā́¹
Vocative कृत
kṛ́ta
कृते
kṛ́te
कृतानि / कृता¹
kṛ́tāni / kṛ́tā¹
Accusative कृतम्
kṛtám
कृते
kṛté
कृतानि / कृता¹
kṛtā́ni / kṛtā́¹
Instrumental कृतेन
kṛténa
कृताभ्याम्
kṛtā́bhyām
कृतैः / कृतेभिः¹
kṛtaíḥ / kṛtébhiḥ¹
Dative कृताय
kṛtā́ya
कृताभ्याम्
kṛtā́bhyām
कृतेभ्यः
kṛtébhyaḥ
Ablative कृतात्
kṛtā́t
कृताभ्याम्
kṛtā́bhyām
कृतेभ्यः
kṛtébhyaḥ
Genitive कृतस्य
kṛtásya
कृतयोः
kṛtáyoḥ
कृतानाम्
kṛtā́nām
Locative कृते
kṛté
कृतयोः
kṛtáyoḥ
कृतेषु
kṛtéṣu
Notes
  • ¹Vedic

References[edit]