धान

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi

[edit]

Etymology

[edit]

Inherited from Sauraseni Prakrit 𑀥𑀡𑁆𑀡 (dhaṇṇa), from Sanskrit धान्य n (dhānya, grain, corn; rice). Doublet of धान्य (dhānya).

Pronunciation

[edit]

Noun

[edit]

धान (dhānm (Urdu spelling دھان)

  1. paddy (rice before threshing)
    किसान धान के खेत में है।
    kisān dhān ke khet mẽ hai.
    The farmer is in the paddy field.

Declension

[edit]

References

[edit]
  • Caturvedi, Mahendra, Bhola Nath Tiwari (1970) “धान”, in A practical Hindi-English dictionary, Delhi: National Publishing House
  • Turner, Ralph Lilley (1969–1985) “dhānyà”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

Compound of धा (dhā, to put, place) +‎ -न (-na).

Pronunciation

[edit]

Adjective

[edit]

धान (dhāna) stem

  1. containing, holding

Declension

[edit]
Masculine a-stem declension of धान (dhāna)
Singular Dual Plural
Nominative धानः
dhānaḥ
धानौ / धाना¹
dhānau / dhānā¹
धानाः / धानासः¹
dhānāḥ / dhānāsaḥ¹
Vocative धान
dhāna
धानौ / धाना¹
dhānau / dhānā¹
धानाः / धानासः¹
dhānāḥ / dhānāsaḥ¹
Accusative धानम्
dhānam
धानौ / धाना¹
dhānau / dhānā¹
धानान्
dhānān
Instrumental धानेन
dhānena
धानाभ्याम्
dhānābhyām
धानैः / धानेभिः¹
dhānaiḥ / dhānebhiḥ¹
Dative धानाय
dhānāya
धानाभ्याम्
dhānābhyām
धानेभ्यः
dhānebhyaḥ
Ablative धानात्
dhānāt
धानाभ्याम्
dhānābhyām
धानेभ्यः
dhānebhyaḥ
Genitive धानस्य
dhānasya
धानयोः
dhānayoḥ
धानानाम्
dhānānām
Locative धाने
dhāne
धानयोः
dhānayoḥ
धानेषु
dhāneṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of धानी (dhānī)
Singular Dual Plural
Nominative धानी
dhānī
धान्यौ / धानी¹
dhānyau / dhānī¹
धान्यः / धानीः¹
dhānyaḥ / dhānīḥ¹
Vocative धानि
dhāni
धान्यौ / धानी¹
dhānyau / dhānī¹
धान्यः / धानीः¹
dhānyaḥ / dhānīḥ¹
Accusative धानीम्
dhānīm
धान्यौ / धानी¹
dhānyau / dhānī¹
धानीः
dhānīḥ
Instrumental धान्या
dhānyā
धानीभ्याम्
dhānībhyām
धानीभिः
dhānībhiḥ
Dative धान्यै
dhānyai
धानीभ्याम्
dhānībhyām
धानीभ्यः
dhānībhyaḥ
Ablative धान्याः / धान्यै²
dhānyāḥ / dhānyai²
धानीभ्याम्
dhānībhyām
धानीभ्यः
dhānībhyaḥ
Genitive धान्याः / धान्यै²
dhānyāḥ / dhānyai²
धान्योः
dhānyoḥ
धानीनाम्
dhānīnām
Locative धान्याम्
dhānyām
धान्योः
dhānyoḥ
धानीषु
dhānīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of धान (dhāna)
Singular Dual Plural
Nominative धानम्
dhānam
धाने
dhāne
धानानि / धाना¹
dhānāni / dhānā¹
Vocative धान
dhāna
धाने
dhāne
धानानि / धाना¹
dhānāni / dhānā¹
Accusative धानम्
dhānam
धाने
dhāne
धानानि / धाना¹
dhānāni / dhānā¹
Instrumental धानेन
dhānena
धानाभ्याम्
dhānābhyām
धानैः / धानेभिः¹
dhānaiḥ / dhānebhiḥ¹
Dative धानाय
dhānāya
धानाभ्याम्
dhānābhyām
धानेभ्यः
dhānebhyaḥ
Ablative धानात्
dhānāt
धानाभ्याम्
dhānābhyām
धानेभ्यः
dhānebhyaḥ
Genitive धानस्य
dhānasya
धानयोः
dhānayoḥ
धानानाम्
dhānānām
Locative धाने
dhāne
धानयोः
dhānayoḥ
धानेषु
dhāneṣu
Notes
  • ¹Vedic

Noun

[edit]

धान (dhāna) stemn

  1. receptacle, case, seat

Declension

[edit]
Neuter a-stem declension of धान (dhāna)
Singular Dual Plural
Nominative धानम्
dhānam
धाने
dhāne
धानानि / धाना¹
dhānāni / dhānā¹
Vocative धान
dhāna
धाने
dhāne
धानानि / धाना¹
dhānāni / dhānā¹
Accusative धानम्
dhānam
धाने
dhāne
धानानि / धाना¹
dhānāni / dhānā¹
Instrumental धानेन
dhānena
धानाभ्याम्
dhānābhyām
धानैः / धानेभिः¹
dhānaiḥ / dhānebhiḥ¹
Dative धानाय
dhānāya
धानाभ्याम्
dhānābhyām
धानेभ्यः
dhānebhyaḥ
Ablative धानात्
dhānāt
धानाभ्याम्
dhānābhyām
धानेभ्यः
dhānebhyaḥ
Genitive धानस्य
dhānasya
धानयोः
dhānayoḥ
धानानाम्
dhānānām
Locative धाने
dhāne
धानयोः
dhānayoḥ
धानेषु
dhāneṣu
Notes
  • ¹Vedic

References

[edit]
  • Monier Williams (1899) “धान”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 514/2.
  • Mayrhofer, Manfred (1996) Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume 2, Heidelberg: Carl Winter Universitätsverlag, page 784