हस्तमैथुन

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

From हस्त (hast) +‎ मैथुन (maithun).

Pronunciation[edit]

  • (Delhi) IPA(key): /ɦəst̪.mɛː.t̪ʰʊn/, [ɦɐst̪.mɛː.t̪ʰʊ̃n]

Noun[edit]

हस्तमैथुन (hastmaithunm

  1. masturbation

Declension[edit]

Derived terms[edit]

Nepali[edit]

Pronunciation[edit]

Noun[edit]

हस्तमैथुन (hastamaithuna)

  1. masturbation

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

हस्त (hasta) +‎ मैथुन (maithuna)

Pronunciation[edit]

Noun[edit]

हस्तमैथुन (hastamaithuna) stemm

  1. masturbation

Declension[edit]

Masculine a-stem declension of हस्तमैथुन (hastamaithuna)
Singular Dual Plural
Nominative हस्तमैथुनः
hastamaithunaḥ
हस्तमैथुनौ / हस्तमैथुना¹
hastamaithunau / hastamaithunā¹
हस्तमैथुनाः / हस्तमैथुनासः¹
hastamaithunāḥ / hastamaithunāsaḥ¹
Vocative हस्तमैथुन
hastamaithuna
हस्तमैथुनौ / हस्तमैथुना¹
hastamaithunau / hastamaithunā¹
हस्तमैथुनाः / हस्तमैथुनासः¹
hastamaithunāḥ / hastamaithunāsaḥ¹
Accusative हस्तमैथुनम्
hastamaithunam
हस्तमैथुनौ / हस्तमैथुना¹
hastamaithunau / hastamaithunā¹
हस्तमैथुनान्
hastamaithunān
Instrumental हस्तमैथुनेन
hastamaithunena
हस्तमैथुनाभ्याम्
hastamaithunābhyām
हस्तमैथुनैः / हस्तमैथुनेभिः¹
hastamaithunaiḥ / hastamaithunebhiḥ¹
Dative हस्तमैथुनाय
hastamaithunāya
हस्तमैथुनाभ्याम्
hastamaithunābhyām
हस्तमैथुनेभ्यः
hastamaithunebhyaḥ
Ablative हस्तमैथुनात्
hastamaithunāt
हस्तमैथुनाभ्याम्
hastamaithunābhyām
हस्तमैथुनेभ्यः
hastamaithunebhyaḥ
Genitive हस्तमैथुनस्य
hastamaithunasya
हस्तमैथुनयोः
hastamaithunayoḥ
हस्तमैथुनानाम्
hastamaithunānām
Locative हस्तमैथुने
hastamaithune
हस्तमैथुनयोः
hastamaithunayoḥ
हस्तमैथुनेषु
hastamaithuneṣu
Notes
  • ¹Vedic