अञ्जलि

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Etymology

[edit]

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation

[edit]

Noun

[edit]

अञ्जलि (añjali) stemm

  1. folded hands; namaste gesture

Declension

[edit]
Masculine i-stem declension of अञ्जलि (añjali)
Singular Dual Plural
Nominative अञ्जलिः
añjaliḥ
अञ्जली
añjalī
अञ्जलयः
añjalayaḥ
Vocative अञ्जले
añjale
अञ्जली
añjalī
अञ्जलयः
añjalayaḥ
Accusative अञ्जलिम्
añjalim
अञ्जली
añjalī
अञ्जलीन्
añjalīn
Instrumental अञ्जलिना / अञ्जल्या¹
añjalinā / añjalyā¹
अञ्जलिभ्याम्
añjalibhyām
अञ्जलिभिः
añjalibhiḥ
Dative अञ्जलये
añjalaye
अञ्जलिभ्याम्
añjalibhyām
अञ्जलिभ्यः
añjalibhyaḥ
Ablative अञ्जलेः / अञ्जल्यः¹
añjaleḥ / añjalyaḥ¹
अञ्जलिभ्याम्
añjalibhyām
अञ्जलिभ्यः
añjalibhyaḥ
Genitive अञ्जलेः / अञ्जल्यः¹
añjaleḥ / añjalyaḥ¹
अञ्जल्योः
añjalyoḥ
अञ्जलीनाम्
añjalīnām
Locative अञ्जलौ / अञ्जला¹
añjalau / añjalā¹
अञ्जल्योः
añjalyoḥ
अञ्जलिषु
añjaliṣu
Notes
  • ¹Vedic

Descendants

[edit]

References

[edit]
  • Apte, Macdonell (2022) “अञ्जलि”, in Digital Dictionaries of South India [Combined Sanskrit Dictionaries]
  • Turner, Ralph Lilley (1969–1985) “añjali”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press