अनामय

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Adjective[edit]

अनामय (anāmaya) stem

  1. healthy (free from disease)

Noun[edit]

अनामय (anāmaya) stemn

  1. health
  2. sanitation

Declension[edit]

Neuter a-stem declension of अनामय (anāmaya)
Singular Dual Plural
Nominative अनामयम्
anāmayam
अनामये
anāmaye
अनामयानि / अनामया¹
anāmayāni / anāmayā¹
Vocative अनामय
anāmaya
अनामये
anāmaye
अनामयानि / अनामया¹
anāmayāni / anāmayā¹
Accusative अनामयम्
anāmayam
अनामये
anāmaye
अनामयानि / अनामया¹
anāmayāni / anāmayā¹
Instrumental अनामयेन
anāmayena
अनामयाभ्याम्
anāmayābhyām
अनामयैः / अनामयेभिः¹
anāmayaiḥ / anāmayebhiḥ¹
Dative अनामयाय
anāmayāya
अनामयाभ्याम्
anāmayābhyām
अनामयेभ्यः
anāmayebhyaḥ
Ablative अनामयात्
anāmayāt
अनामयाभ्याम्
anāmayābhyām
अनामयेभ्यः
anāmayebhyaḥ
Genitive अनामयस्य
anāmayasya
अनामययोः
anāmayayoḥ
अनामयानाम्
anāmayānām
Locative अनामये
anāmaye
अनामययोः
anāmayayoḥ
अनामयेषु
anāmayeṣu
Notes
  • ¹Vedic