Jump to content

अभ्यलंकृत

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From अभि- (abhi-) +‎ अलंकृत (alaṃkṛta).

Pronunciation

[edit]

Adjective

[edit]

अभ्यलंकृत (abhyalaṃkṛta) stem

  1. adorned, decorated

Declension

[edit]
Masculine a-stem declension of अभ्यलंकृत
singular dual plural
nominative अभ्यलंकृतः (abhyalaṃkṛtaḥ) अभ्यलंकृतौ (abhyalaṃkṛtau)
अभ्यलंकृता¹ (abhyalaṃkṛtā¹)
अभ्यलंकृताः (abhyalaṃkṛtāḥ)
अभ्यलंकृतासः¹ (abhyalaṃkṛtāsaḥ¹)
accusative अभ्यलंकृतम् (abhyalaṃkṛtam) अभ्यलंकृतौ (abhyalaṃkṛtau)
अभ्यलंकृता¹ (abhyalaṃkṛtā¹)
अभ्यलंकृतान् (abhyalaṃkṛtān)
instrumental अभ्यलंकृतेन (abhyalaṃkṛtena) अभ्यलंकृताभ्याम् (abhyalaṃkṛtābhyām) अभ्यलंकृतैः (abhyalaṃkṛtaiḥ)
अभ्यलंकृतेभिः¹ (abhyalaṃkṛtebhiḥ¹)
dative अभ्यलंकृताय (abhyalaṃkṛtāya) अभ्यलंकृताभ्याम् (abhyalaṃkṛtābhyām) अभ्यलंकृतेभ्यः (abhyalaṃkṛtebhyaḥ)
ablative अभ्यलंकृतात् (abhyalaṃkṛtāt) अभ्यलंकृताभ्याम् (abhyalaṃkṛtābhyām) अभ्यलंकृतेभ्यः (abhyalaṃkṛtebhyaḥ)
genitive अभ्यलंकृतस्य (abhyalaṃkṛtasya) अभ्यलंकृतयोः (abhyalaṃkṛtayoḥ) अभ्यलंकृतानाम् (abhyalaṃkṛtānām)
locative अभ्यलंकृते (abhyalaṃkṛte) अभ्यलंकृतयोः (abhyalaṃkṛtayoḥ) अभ्यलंकृतेषु (abhyalaṃkṛteṣu)
vocative अभ्यलंकृत (abhyalaṃkṛta) अभ्यलंकृतौ (abhyalaṃkṛtau)
अभ्यलंकृता¹ (abhyalaṃkṛtā¹)
अभ्यलंकृताः (abhyalaṃkṛtāḥ)
अभ्यलंकृतासः¹ (abhyalaṃkṛtāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of अभ्यलंकृता
singular dual plural
nominative अभ्यलंकृता (abhyalaṃkṛtā) अभ्यलंकृते (abhyalaṃkṛte) अभ्यलंकृताः (abhyalaṃkṛtāḥ)
accusative अभ्यलंकृताम् (abhyalaṃkṛtām) अभ्यलंकृते (abhyalaṃkṛte) अभ्यलंकृताः (abhyalaṃkṛtāḥ)
instrumental अभ्यलंकृतया (abhyalaṃkṛtayā)
अभ्यलंकृता¹ (abhyalaṃkṛtā¹)
अभ्यलंकृताभ्याम् (abhyalaṃkṛtābhyām) अभ्यलंकृताभिः (abhyalaṃkṛtābhiḥ)
dative अभ्यलंकृतायै (abhyalaṃkṛtāyai) अभ्यलंकृताभ्याम् (abhyalaṃkṛtābhyām) अभ्यलंकृताभ्यः (abhyalaṃkṛtābhyaḥ)
ablative अभ्यलंकृतायाः (abhyalaṃkṛtāyāḥ)
अभ्यलंकृतायै² (abhyalaṃkṛtāyai²)
अभ्यलंकृताभ्याम् (abhyalaṃkṛtābhyām) अभ्यलंकृताभ्यः (abhyalaṃkṛtābhyaḥ)
genitive अभ्यलंकृतायाः (abhyalaṃkṛtāyāḥ)
अभ्यलंकृतायै² (abhyalaṃkṛtāyai²)
अभ्यलंकृतयोः (abhyalaṃkṛtayoḥ) अभ्यलंकृतानाम् (abhyalaṃkṛtānām)
locative अभ्यलंकृतायाम् (abhyalaṃkṛtāyām) अभ्यलंकृतयोः (abhyalaṃkṛtayoḥ) अभ्यलंकृतासु (abhyalaṃkṛtāsu)
vocative अभ्यलंकृते (abhyalaṃkṛte) अभ्यलंकृते (abhyalaṃkṛte) अभ्यलंकृताः (abhyalaṃkṛtāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of अभ्यलंकृत
singular dual plural
nominative अभ्यलंकृतम् (abhyalaṃkṛtam) अभ्यलंकृते (abhyalaṃkṛte) अभ्यलंकृतानि (abhyalaṃkṛtāni)
अभ्यलंकृता¹ (abhyalaṃkṛtā¹)
accusative अभ्यलंकृतम् (abhyalaṃkṛtam) अभ्यलंकृते (abhyalaṃkṛte) अभ्यलंकृतानि (abhyalaṃkṛtāni)
अभ्यलंकृता¹ (abhyalaṃkṛtā¹)
instrumental अभ्यलंकृतेन (abhyalaṃkṛtena) अभ्यलंकृताभ्याम् (abhyalaṃkṛtābhyām) अभ्यलंकृतैः (abhyalaṃkṛtaiḥ)
अभ्यलंकृतेभिः¹ (abhyalaṃkṛtebhiḥ¹)
dative अभ्यलंकृताय (abhyalaṃkṛtāya) अभ्यलंकृताभ्याम् (abhyalaṃkṛtābhyām) अभ्यलंकृतेभ्यः (abhyalaṃkṛtebhyaḥ)
ablative अभ्यलंकृतात् (abhyalaṃkṛtāt) अभ्यलंकृताभ्याम् (abhyalaṃkṛtābhyām) अभ्यलंकृतेभ्यः (abhyalaṃkṛtebhyaḥ)
genitive अभ्यलंकृतस्य (abhyalaṃkṛtasya) अभ्यलंकृतयोः (abhyalaṃkṛtayoḥ) अभ्यलंकृतानाम् (abhyalaṃkṛtānām)
locative अभ्यलंकृते (abhyalaṃkṛte) अभ्यलंकृतयोः (abhyalaṃkṛtayoḥ) अभ्यलंकृतेषु (abhyalaṃkṛteṣu)
vocative अभ्यलंकृत (abhyalaṃkṛta) अभ्यलंकृते (abhyalaṃkṛte) अभ्यलंकृतानि (abhyalaṃkṛtāni)
अभ्यलंकृता¹ (abhyalaṃkṛtā¹)
  • ¹Vedic

References

[edit]