अभि-

From Wiktionary, the free dictionary
Jump to navigation Jump to search
See also: अभि and अभी

Hindi

[edit]

Etymology

[edit]

From Sanskrit अभि (abhi), from Proto-Indo-Iranian *Habʰí.

Prefix

[edit]

अभि- (abhi-)

  1. (used in Sanskrit compounds) to, towards, against

Derived terms

[edit]

Pali

[edit]

Alternative forms

[edit]

Prefix

[edit]

अभि- (abhi-)

  1. Devanagari script form of abhi-

Sanskrit

[edit]

Alternative scripts

[edit]

Pronunciation

[edit]

Etymology 1

[edit]

    Inherited from Proto-Indo-Iranian *Habʰí.

    Prefix

    [edit]

    अभि- (abhi-)

    1. (a prefix to verbs and nouns, expressing) to, towards, into, over, upon
    2. to, towards, in the direction of, against
    3. into
    4. for, for the sake of
    5. on account of
    6. on, upon, with regard to, by, before, in front of
    7. over
    Usage notes
    [edit]
    • As a prefix to verbs of motion, it expresses the notion or going towards, approaching, etc.
    • As a prefix to nouns not derived from verbs, it expresses superiority, intensity, etc.

    Etymology 2

    [edit]

    Compound of अ- (a-) +‎ भि (bhi).

    Adjective

    [edit]

    अभि- (abhi-) stem

    1. fearless
    Declension
    [edit]
    Masculine i-stem declension of अभि (abhi)
    Singular Dual Plural
    Nominative अभिः
    abhiḥ
    अभी
    abhī
    अभयः
    abhayaḥ
    Vocative अभे
    abhe
    अभी
    abhī
    अभयः
    abhayaḥ
    Accusative अभिम्
    abhim
    अभी
    abhī
    अभीन्
    abhīn
    Instrumental अभिना / अभ्या¹
    abhinā / abhyā¹
    अभिभ्याम्
    abhibhyām
    अभिभिः
    abhibhiḥ
    Dative अभये
    abhaye
    अभिभ्याम्
    abhibhyām
    अभिभ्यः
    abhibhyaḥ
    Ablative अभेः / अभ्यः¹
    abheḥ / abhyaḥ¹
    अभिभ्याम्
    abhibhyām
    अभिभ्यः
    abhibhyaḥ
    Genitive अभेः / अभ्यः¹
    abheḥ / abhyaḥ¹
    अभ्योः
    abhyoḥ
    अभीनाम्
    abhīnām
    Locative अभौ / अभा¹
    abhau / abhā¹
    अभ्योः
    abhyoḥ
    अभिषु
    abhiṣu
    Notes
    • ¹Vedic
    Feminine ī-stem declension of अभी (abhī)
    Singular Dual Plural
    Nominative अभी
    abhī
    अभ्यौ / अभी¹
    abhyau / abhī¹
    अभ्यः / अभीः¹
    abhyaḥ / abhīḥ¹
    Vocative अभि
    abhi
    अभ्यौ / अभी¹
    abhyau / abhī¹
    अभ्यः / अभीः¹
    abhyaḥ / abhīḥ¹
    Accusative अभीम्
    abhīm
    अभ्यौ / अभी¹
    abhyau / abhī¹
    अभीः
    abhīḥ
    Instrumental अभ्या
    abhyā
    अभीभ्याम्
    abhībhyām
    अभीभिः
    abhībhiḥ
    Dative अभ्यै
    abhyai
    अभीभ्याम्
    abhībhyām
    अभीभ्यः
    abhībhyaḥ
    Ablative अभ्याः / अभ्यै²
    abhyāḥ / abhyai²
    अभीभ्याम्
    abhībhyām
    अभीभ्यः
    abhībhyaḥ
    Genitive अभ्याः / अभ्यै²
    abhyāḥ / abhyai²
    अभ्योः
    abhyoḥ
    अभीनाम्
    abhīnām
    Locative अभ्याम्
    abhyām
    अभ्योः
    abhyoḥ
    अभीषु
    abhīṣu
    Notes
    • ¹Vedic
    • ²Brāhmaṇas
    Neuter i-stem declension of अभि (abhi)
    Singular Dual Plural
    Nominative अभि
    abhi
    अभिनी
    abhinī
    अभीनि / अभि¹ / अभी¹
    abhīni / abhi¹ / abhī¹
    Vocative अभि / अभे
    abhi / abhe
    अभिनी
    abhinī
    अभीनि / अभि¹ / अभी¹
    abhīni / abhi¹ / abhī¹
    Accusative अभि
    abhi
    अभिनी
    abhinī
    अभीनि / अभि¹ / अभी¹
    abhīni / abhi¹ / abhī¹
    Instrumental अभिना / अभ्या¹
    abhinā / abhyā¹
    अभिभ्याम्
    abhibhyām
    अभिभिः
    abhibhiḥ
    Dative अभिने / अभये¹
    abhine / abhaye¹
    अभिभ्याम्
    abhibhyām
    अभिभ्यः
    abhibhyaḥ
    Ablative अभिनः / अभेः¹
    abhinaḥ / abheḥ¹
    अभिभ्याम्
    abhibhyām
    अभिभ्यः
    abhibhyaḥ
    Genitive अभिनः / अभेः¹
    abhinaḥ / abheḥ¹
    अभिनोः
    abhinoḥ
    अभीनाम्
    abhīnām
    Locative अभिनि / अभौ¹ / अभा¹
    abhini / abhau¹ / abhā¹
    अभिनोः
    abhinoḥ
    अभिषु
    abhiṣu
    Notes
    • ¹Vedic

    References

    [edit]
    • Monier Williams (1899) “अभि-”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, pages 61/1, 1315/1.
    • Mayrhofer, Manfred (1992) Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume 1, Heidelberg: Carl Winter Universitätsverlag, pages 91-92