अभि-

From Wiktionary, the free dictionary
Jump to navigation Jump to search
See also: अभि and अभी

Hindi

[edit]

Etymology

[edit]

From Sanskrit अभि (abhi), from Proto-Indo-Iranian *Habʰí.

Prefix

[edit]

अभि- (abhi-)

  1. (used in Sanskrit compounds) to, towards, against

Derived terms

[edit]

Pali

[edit]

Alternative forms

[edit]

Prefix

[edit]

अभि- (abhi-)

  1. Devanagari script form of abhi-

Sanskrit

[edit]

Alternative scripts

[edit]

Pronunciation

[edit]

Etymology 1

[edit]

From Proto-Indo-Iranian *Habʰí.

Prefix

[edit]

अभि- (abhi-)

  1. (a prefix to verbs and nouns, expressing) to, towards, into, over, upon
  2. to, towards, in the direction of, against
  3. into
  4. for, for the sake of
  5. on account of
  6. on, upon, with regard to, by, before, in front of
  7. over

Usage notes

[edit]
  • As a prefix to verbs of motion, it expresses the notion or going towards, approaching, etc.
  • As a prefix to nouns not derived from verbs, it expresses superiority, intensity, etc.

Etymology 2

[edit]

Compound of अ- (a-) +‎ भि (bhi).

Adjective

[edit]

अभि- (abhi-) stem

  1. fearless

Declension

[edit]
Masculine i-stem declension of अभि (abhi)
Singular Dual Plural
Nominative अभिः
abhiḥ
अभी
abhī
अभयः
abhayaḥ
Vocative अभे
abhe
अभी
abhī
अभयः
abhayaḥ
Accusative अभिम्
abhim
अभी
abhī
अभीन्
abhīn
Instrumental अभिना / अभ्या¹
abhinā / abhyā¹
अभिभ्याम्
abhibhyām
अभिभिः
abhibhiḥ
Dative अभये
abhaye
अभिभ्याम्
abhibhyām
अभिभ्यः
abhibhyaḥ
Ablative अभेः / अभ्यः¹
abheḥ / abhyaḥ¹
अभिभ्याम्
abhibhyām
अभिभ्यः
abhibhyaḥ
Genitive अभेः / अभ्यः¹
abheḥ / abhyaḥ¹
अभ्योः
abhyoḥ
अभीनाम्
abhīnām
Locative अभौ / अभा¹
abhau / abhā¹
अभ्योः
abhyoḥ
अभिषु
abhiṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of अभी (abhī)
Singular Dual Plural
Nominative अभी
abhī
अभ्यौ / अभी¹
abhyau / abhī¹
अभ्यः / अभीः¹
abhyaḥ / abhīḥ¹
Vocative अभि
abhi
अभ्यौ / अभी¹
abhyau / abhī¹
अभ्यः / अभीः¹
abhyaḥ / abhīḥ¹
Accusative अभीम्
abhīm
अभ्यौ / अभी¹
abhyau / abhī¹
अभीः
abhīḥ
Instrumental अभ्या
abhyā
अभीभ्याम्
abhībhyām
अभीभिः
abhībhiḥ
Dative अभ्यै
abhyai
अभीभ्याम्
abhībhyām
अभीभ्यः
abhībhyaḥ
Ablative अभ्याः / अभ्यै²
abhyāḥ / abhyai²
अभीभ्याम्
abhībhyām
अभीभ्यः
abhībhyaḥ
Genitive अभ्याः / अभ्यै²
abhyāḥ / abhyai²
अभ्योः
abhyoḥ
अभीनाम्
abhīnām
Locative अभ्याम्
abhyām
अभ्योः
abhyoḥ
अभीषु
abhīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter i-stem declension of अभि (abhi)
Singular Dual Plural
Nominative अभि
abhi
अभिनी
abhinī
अभीनि / अभि¹ / अभी¹
abhīni / abhi¹ / abhī¹
Vocative अभि / अभे
abhi / abhe
अभिनी
abhinī
अभीनि / अभि¹ / अभी¹
abhīni / abhi¹ / abhī¹
Accusative अभि
abhi
अभिनी
abhinī
अभीनि / अभि¹ / अभी¹
abhīni / abhi¹ / abhī¹
Instrumental अभिना / अभ्या¹
abhinā / abhyā¹
अभिभ्याम्
abhibhyām
अभिभिः
abhibhiḥ
Dative अभिने / अभये¹
abhine / abhaye¹
अभिभ्याम्
abhibhyām
अभिभ्यः
abhibhyaḥ
Ablative अभिनः / अभेः¹
abhinaḥ / abheḥ¹
अभिभ्याम्
abhibhyām
अभिभ्यः
abhibhyaḥ
Genitive अभिनः / अभेः¹
abhinaḥ / abheḥ¹
अभिनोः
abhinoḥ
अभीनाम्
abhīnām
Locative अभिनि / अभौ¹ / अभा¹
abhini / abhau¹ / abhā¹
अभिनोः
abhinoḥ
अभिषु
abhiṣu
Notes
  • ¹Vedic

References

[edit]
  • Monier Williams (1899) “अभि-”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, pages 61/1, 1315/1.
  • Mayrhofer, Manfred (1992) Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume 1, Heidelberg: Carl Winter Universitätsverlag, pages 91-92