अयनान्त

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative forms[edit]

Pronunciation[edit]

Noun[edit]

अयनान्त (ayanānta) stemm

  1. (astronomy) solstice
    Synonym: अयन (ayana)

Declension[edit]

Masculine a-stem declension of अयनान्त
Nom. sg. अयनान्तः (ayanāntaḥ)
Gen. sg. अयनान्तस्य (ayanāntasya)
Singular Dual Plural
Nominative अयनान्तः (ayanāntaḥ) अयनान्तौ (ayanāntau) अयनान्ताः (ayanāntāḥ)
Vocative अयनान्त (ayanānta) अयनान्तौ (ayanāntau) अयनान्ताः (ayanāntāḥ)
Accusative अयनान्तम् (ayanāntam) अयनान्तौ (ayanāntau) अयनान्तान् (ayanāntān)
Instrumental अयनान्तेन (ayanāntena) अयनान्ताभ्याम् (ayanāntābhyām) अयनान्तैः (ayanāntaiḥ)
Dative अयनान्ताय (ayanāntāya) अयनान्ताभ्याम् (ayanāntābhyām) अयनान्तेभ्यः (ayanāntebhyaḥ)
Ablative अयनान्तात् (ayanāntāt) अयनान्ताभ्याम् (ayanāntābhyām) अयनान्तेभ्यः (ayanāntebhyaḥ)
Genitive अयनान्तस्य (ayanāntasya) अयनान्तयोः (ayanāntayoḥ) अयनान्तानाम् (ayanāntānām)
Locative अयनान्ते (ayanānte) अयनान्तयोः (ayanāntayoḥ) अयनान्तेषु (ayanānteṣu)