अवसर्पिणी

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

Compound of अव (ava, down) +‎ सर्प (sarpa, crawling) +‎ -इनी (-inī).

Pronunciation

[edit]

Noun

[edit]

अवसर्पिणी (avasarpiṇī) stemf

  1. (Jainism) Avasarpiṇī, the descending half of the cosmic time cycle, marked by a decrease in Dharma and goodness.
    Antonym: उत्सर्पिणी (utsarpiṇī)

Declension

[edit]
Feminine ī-stem declension of अवसर्पिणी (avasarpiṇī)
Singular Dual Plural
Nominative अवसर्पिणी
avasarpiṇī
अवसर्पिण्यौ
avasarpiṇyau
अवसर्पिण्यः
avasarpiṇyaḥ
Vocative अवसर्पिणि
avasarpiṇi
अवसर्पिण्यौ
avasarpiṇyau
अवसर्पिण्यः
avasarpiṇyaḥ
Accusative अवसर्पिणीम्
avasarpiṇīm
अवसर्पिण्यौ
avasarpiṇyau
अवसर्पिणीः
avasarpiṇīḥ
Instrumental अवसर्पिण्या
avasarpiṇyā
अवसर्पिणीभ्याम्
avasarpiṇībhyām
अवसर्पिणीभिः
avasarpiṇībhiḥ
Dative अवसर्पिण्यै
avasarpiṇyai
अवसर्पिणीभ्याम्
avasarpiṇībhyām
अवसर्पिणीभ्यः
avasarpiṇībhyaḥ
Ablative अवसर्पिण्याः
avasarpiṇyāḥ
अवसर्पिणीभ्याम्
avasarpiṇībhyām
अवसर्पिणीभ्यः
avasarpiṇībhyaḥ
Genitive अवसर्पिण्याः
avasarpiṇyāḥ
अवसर्पिण्योः
avasarpiṇyoḥ
अवसर्पिणीनाम्
avasarpiṇīnām
Locative अवसर्पिण्याम्
avasarpiṇyām
अवसर्पिण्योः
avasarpiṇyoḥ
अवसर्पिणीषु
avasarpiṇīṣu