आत्मग्लानि

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

Learned borrowing from New Sanskrit आत्मग्लानि (ātmaglāni); equivalent to आत्म- (ātma-) +‎ ग्लानि (glāni).

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /ɑːt̪.məɡ.lɑː.niː/, [äːt̪.mɐɡ.läː.niː]

Noun[edit]

आत्मग्लानि (ātmaglānif (formal)

  1. regret, depression
    Synonyms: पश्चात्ताप (paścāttāp), पछतावा (pachtāvā)

Declension[edit]

Further reading[edit]

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From आत्मन् (ātmán, soul, self) +‎ ग्लानि (glāní, exhaustion, fatigue).

Pronunciation[edit]

Noun[edit]

आत्मग्लानि (ātmaglāni) stemf

  1. (New Sanskrit) regret, depression

Declension[edit]

Feminine i-stem declension of आत्मग्लानि (ātmaglāni)
Singular Dual Plural
Nominative आत्मग्लानिः
ātmaglāniḥ
आत्मग्लानी
ātmaglānī
आत्मग्लानयः
ātmaglānayaḥ
Vocative आत्मग्लाने
ātmaglāne
आत्मग्लानी
ātmaglānī
आत्मग्लानयः
ātmaglānayaḥ
Accusative आत्मग्लानिम्
ātmaglānim
आत्मग्लानी
ātmaglānī
आत्मग्लानीः
ātmaglānīḥ
Instrumental आत्मग्लान्या
ātmaglānyā
आत्मग्लानिभ्याम्
ātmaglānibhyām
आत्मग्लानिभिः
ātmaglānibhiḥ
Dative आत्मग्लानये / आत्मग्लान्यै¹
ātmaglānaye / ātmaglānyai¹
आत्मग्लानिभ्याम्
ātmaglānibhyām
आत्मग्लानिभ्यः
ātmaglānibhyaḥ
Ablative आत्मग्लानेः / आत्मग्लान्याः¹
ātmaglāneḥ / ātmaglānyāḥ¹
आत्मग्लानिभ्याम्
ātmaglānibhyām
आत्मग्लानिभ्यः
ātmaglānibhyaḥ
Genitive आत्मग्लानेः / आत्मग्लान्याः¹
ātmaglāneḥ / ātmaglānyāḥ¹
आत्मग्लान्योः
ātmaglānyoḥ
आत्मग्लानीनाम्
ātmaglānīnām
Locative आत्मग्लानौ / आत्मग्लान्याम्¹
ātmaglānau / ātmaglānyām¹
आत्मग्लान्योः
ātmaglānyoḥ
आत्मग्लानिषु
ātmaglāniṣu
Notes
  • ¹Later Sanskrit