आवश्यकता

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

Borrowed from Sanskrit आवश्यकता (āvaśyakatā). By surface analysis, आवश्यक (āvaśyak) +‎ -ता (-tā).

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /ɑː.ʋəʃ.jək.t̪ɑː/, [äː.ʋɐʃ.jɐk.t̪äː]
  • (file)

Noun[edit]

आवश्यकता (āvaśyaktāf (Urdu spelling آوشيکتا)

  1. necessity, need, inevitability
    Synonym: ज़रूरत (zarūrat)

Declension[edit]

References[edit]

Nepali[edit]

Pronunciation[edit]

Noun[edit]

आवश्यकता (āvaśyakatā)

  1. necessity, need, inevitability

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From आवश्यक (āvaśyaka) +‎ -ता (-tā).

Pronunciation[edit]

Noun[edit]

आवश्यकता (āvaśyakatā) stemf

  1. necessity, inevitability

Declension[edit]

Feminine ā-stem declension of आवश्यकता (āvaśyakatā)
Singular Dual Plural
Nominative आवश्यकता
āvaśyakatā
आवश्यकते
āvaśyakate
आवश्यकताः
āvaśyakatāḥ
Vocative आवश्यकते
āvaśyakate
आवश्यकते
āvaśyakate
आवश्यकताः
āvaśyakatāḥ
Accusative आवश्यकताम्
āvaśyakatām
आवश्यकते
āvaśyakate
आवश्यकताः
āvaśyakatāḥ
Instrumental आवश्यकतया / आवश्यकता¹
āvaśyakatayā / āvaśyakatā¹
आवश्यकताभ्याम्
āvaśyakatābhyām
आवश्यकताभिः
āvaśyakatābhiḥ
Dative आवश्यकतायै
āvaśyakatāyai
आवश्यकताभ्याम्
āvaśyakatābhyām
आवश्यकताभ्यः
āvaśyakatābhyaḥ
Ablative आवश्यकतायाः / आवश्यकतायै²
āvaśyakatāyāḥ / āvaśyakatāyai²
आवश्यकताभ्याम्
āvaśyakatābhyām
आवश्यकताभ्यः
āvaśyakatābhyaḥ
Genitive आवश्यकतायाः / आवश्यकतायै²
āvaśyakatāyāḥ / āvaśyakatāyai²
आवश्यकतयोः
āvaśyakatayoḥ
आवश्यकतानाम्
āvaśyakatānām
Locative आवश्यकतायाम्
āvaśyakatāyām
आवश्यकतयोः
āvaśyakatayoḥ
आवश्यकतासु
āvaśyakatāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas

References[edit]