उत्तराधिकारिणी

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

Compound of उत्तर (uttara, after) +‎ अधिकार (adhikāra, authority) +‎ -इणी (-iṇī), feminine of अधिकारिन्.

Pronunciation[edit]

  • (Vedic) IPA(key): /ut.tɐ.ɾɑː.dʱi.kɑː.ɾi.ɳiː/, [ut̚.tɐ.ɾɑː.dʱi.kɑː.ɾi.ɳiː]
  • (Classical) IPA(key): /ut̪.t̪ɐ.ɾɑː.d̪ʱiˈkɑː.ɾi.ɳiː/, [ut̪̚.t̪ɐ.ɾɑː.d̪ʱiˈkɑː.ɾi.ɳiː]

Noun[edit]

उत्तराधिकारिणी (uttarādhikāriṇī) stemf

  1. heir (feminine)
  2. successor (feminine)

Declension[edit]

Feminine ī-stem declension of उत्तराधिकारिणी (uttarādhikāriṇī)
Singular Dual Plural
Nominative उत्तराधिकारिणी
uttarādhikāriṇī
उत्तराधिकारिण्यौ / उत्तराधिकारिणी¹
uttarādhikāriṇyau / uttarādhikāriṇī¹
उत्तराधिकारिण्यः / उत्तराधिकारिणीः¹
uttarādhikāriṇyaḥ / uttarādhikāriṇīḥ¹
Vocative उत्तराधिकारिणि
uttarādhikāriṇi
उत्तराधिकारिण्यौ / उत्तराधिकारिणी¹
uttarādhikāriṇyau / uttarādhikāriṇī¹
उत्तराधिकारिण्यः / उत्तराधिकारिणीः¹
uttarādhikāriṇyaḥ / uttarādhikāriṇīḥ¹
Accusative उत्तराधिकारिणीम्
uttarādhikāriṇīm
उत्तराधिकारिण्यौ / उत्तराधिकारिणी¹
uttarādhikāriṇyau / uttarādhikāriṇī¹
उत्तराधिकारिणीः
uttarādhikāriṇīḥ
Instrumental उत्तराधिकारिण्या
uttarādhikāriṇyā
उत्तराधिकारिणीभ्याम्
uttarādhikāriṇībhyām
उत्तराधिकारिणीभिः
uttarādhikāriṇībhiḥ
Dative उत्तराधिकारिण्यै
uttarādhikāriṇyai
उत्तराधिकारिणीभ्याम्
uttarādhikāriṇībhyām
उत्तराधिकारिणीभ्यः
uttarādhikāriṇībhyaḥ
Ablative उत्तराधिकारिण्याः / उत्तराधिकारिण्यै²
uttarādhikāriṇyāḥ / uttarādhikāriṇyai²
उत्तराधिकारिणीभ्याम्
uttarādhikāriṇībhyām
उत्तराधिकारिणीभ्यः
uttarādhikāriṇībhyaḥ
Genitive उत्तराधिकारिण्याः / उत्तराधिकारिण्यै²
uttarādhikāriṇyāḥ / uttarādhikāriṇyai²
उत्तराधिकारिण्योः
uttarādhikāriṇyoḥ
उत्तराधिकारिणीनाम्
uttarādhikāriṇīnām
Locative उत्तराधिकारिण्याम्
uttarādhikāriṇyām
उत्तराधिकारिण्योः
uttarādhikāriṇyoḥ
उत्तराधिकारिणीषु
uttarādhikāriṇīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas