उत्तान

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From Proto-Indo-Aryan *uttaHnás, from Proto-Indo-Iranian *utˢtaHnás, from Proto-Indo-European *ud-tn̥h₂-nós, from *úd + *tn̥h₂-nós, the latter from *tenh₂- (to stretch, extend). Cognate with Avestan 𐬎𐬯𐬙𐬁𐬥𐬀 (ustāna).

Pronunciation[edit]

Adjective[edit]

उत्तान (uttāná)

  1. stretched out, spread out, lying on the back, sleeping supinely or with the face upwards

Declension[edit]

Masculine a-stem declension of उत्तान (uttāná)
Singular Dual Plural
Nominative उत्तानः
uttānáḥ
उत्तानौ / उत्ताना¹
uttānaú / uttānā́¹
उत्तानाः / उत्तानासः¹
uttānā́ḥ / uttānā́saḥ¹
Vocative उत्तान
úttāna
उत्तानौ / उत्ताना¹
úttānau / úttānā¹
उत्तानाः / उत्तानासः¹
úttānāḥ / úttānāsaḥ¹
Accusative उत्तानम्
uttānám
उत्तानौ / उत्ताना¹
uttānaú / uttānā́¹
उत्तानान्
uttānā́n
Instrumental उत्तानेन
uttānéna
उत्तानाभ्याम्
uttānā́bhyām
उत्तानैः / उत्तानेभिः¹
uttānaíḥ / uttānébhiḥ¹
Dative उत्तानाय
uttānā́ya
उत्तानाभ्याम्
uttānā́bhyām
उत्तानेभ्यः
uttānébhyaḥ
Ablative उत्तानात्
uttānā́t
उत्तानाभ्याम्
uttānā́bhyām
उत्तानेभ्यः
uttānébhyaḥ
Genitive उत्तानस्य
uttānásya
उत्तानयोः
uttānáyoḥ
उत्तानानाम्
uttānā́nām
Locative उत्ताने
uttāné
उत्तानयोः
uttānáyoḥ
उत्तानेषु
uttānéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of उत्ताना (uttānā́)
Singular Dual Plural
Nominative उत्ताना
uttānā́
उत्ताने
uttāné
उत्तानाः
uttānā́ḥ
Vocative उत्ताने
úttāne
उत्ताने
úttāne
उत्तानाः
úttānāḥ
Accusative उत्तानाम्
uttānā́m
उत्ताने
uttāné
उत्तानाः
uttānā́ḥ
Instrumental उत्तानया / उत्ताना¹
uttānáyā / uttānā́¹
उत्तानाभ्याम्
uttānā́bhyām
उत्तानाभिः
uttānā́bhiḥ
Dative उत्तानायै
uttānā́yai
उत्तानाभ्याम्
uttānā́bhyām
उत्तानाभ्यः
uttānā́bhyaḥ
Ablative उत्तानायाः / उत्तानायै²
uttānā́yāḥ / uttānā́yai²
उत्तानाभ्याम्
uttānā́bhyām
उत्तानाभ्यः
uttānā́bhyaḥ
Genitive उत्तानायाः / उत्तानायै²
uttānā́yāḥ / uttānā́yai²
उत्तानयोः
uttānáyoḥ
उत्तानानाम्
uttānā́nām
Locative उत्तानायाम्
uttānā́yām
उत्तानयोः
uttānáyoḥ
उत्तानासु
uttānā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of उत्तान (uttāná)
Singular Dual Plural
Nominative उत्तानम्
uttānám
उत्ताने
uttāné
उत्तानानि / उत्ताना¹
uttānā́ni / uttānā́¹
Vocative उत्तान
úttāna
उत्ताने
úttāne
उत्तानानि / उत्ताना¹
úttānāni / úttānā¹
Accusative उत्तानम्
uttānám
उत्ताने
uttāné
उत्तानानि / उत्ताना¹
uttānā́ni / uttānā́¹
Instrumental उत्तानेन
uttānéna
उत्तानाभ्याम्
uttānā́bhyām
उत्तानैः / उत्तानेभिः¹
uttānaíḥ / uttānébhiḥ¹
Dative उत्तानाय
uttānā́ya
उत्तानाभ्याम्
uttānā́bhyām
उत्तानेभ्यः
uttānébhyaḥ
Ablative उत्तानात्
uttānā́t
उत्तानाभ्याम्
uttānā́bhyām
उत्तानेभ्यः
uttānébhyaḥ
Genitive उत्तानस्य
uttānásya
उत्तानयोः
uttānáyoḥ
उत्तानानाम्
uttānā́nām
Locative उत्ताने
uttāné
उत्तानयोः
uttānáyoḥ
उत्तानेषु
uttānéṣu
Notes
  • ¹Vedic

Descendants[edit]