उद्वान

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Pronunciation[edit]

Etymology 1[edit]

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Noun[edit]

उद्वान (udvāna) stem?

  1. outside the web
Descendants[edit]
  • Dardic:
    • Khowar: اون (awán), اوان (awān)
  • Central:

Etymology 2[edit]

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Noun[edit]

उद्वान (udvāna) stemn

  1. a stove
Declension[edit]
Neuter a-stem declension of उद्वान (udvāna)
Singular Dual Plural
Nominative उद्वानम्
udvānam
उद्वाने
udvāne
उद्वानानि / उद्वाना¹
udvānāni / udvānā¹
Vocative उद्वान
udvāna
उद्वाने
udvāne
उद्वानानि / उद्वाना¹
udvānāni / udvānā¹
Accusative उद्वानम्
udvānam
उद्वाने
udvāne
उद्वानानि / उद्वाना¹
udvānāni / udvānā¹
Instrumental उद्वानेन
udvānena
उद्वानाभ्याम्
udvānābhyām
उद्वानैः / उद्वानेभिः¹
udvānaiḥ / udvānebhiḥ¹
Dative उद्वानाय
udvānāya
उद्वानाभ्याम्
udvānābhyām
उद्वानेभ्यः
udvānebhyaḥ
Ablative उद्वानात्
udvānāt
उद्वानाभ्याम्
udvānābhyām
उद्वानेभ्यः
udvānebhyaḥ
Genitive उद्वानस्य
udvānasya
उद्वानयोः
udvānayoḥ
उद्वानानाम्
udvānānām
Locative उद्वाने
udvāne
उद्वानयोः
udvānayoḥ
उद्वानेषु
udvāneṣu
Notes
  • ¹Vedic
Alternative forms[edit]
Descendants[edit]

References[edit]