ऊर्ध्ववायु

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Alternative forms[edit]

Etymology[edit]

Learned borrowing from Sanskrit ऊर्ध्ववायु (ūrdhvavāyu). By surface analysis, ऊर्ध्व (ūrdhva) +‎ वायु (vāyu).

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /uːɾ.d̪ʱʋə.ʋɑː.juː/, [uːɾ.d̪ʱʋɐ.ʋäː.juː]

Noun[edit]

ऊर्ध्ववायु (ūrdhvavāyuf

  1. (rare) burp
    Synonym: (more common) डकार (ḍakār)

Declension[edit]

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From ऊर्ध्व (ūrdhvá, raised, elevated, high, above) +‎ वायु (vāyú, wind), literally the air above.

Pronunciation[edit]

Noun[edit]

ऊर्ध्ववायु (ūrdhvavāyu) stemm

  1. burp

Declension[edit]

Masculine u-stem declension of ऊर्ध्ववायु (ūrdhvavāyu)
Singular Dual Plural
Nominative ऊर्ध्ववायुः
ūrdhvavāyuḥ
ऊर्ध्ववायू
ūrdhvavāyū
ऊर्ध्ववायवः
ūrdhvavāyavaḥ
Vocative ऊर्ध्ववायो
ūrdhvavāyo
ऊर्ध्ववायू
ūrdhvavāyū
ऊर्ध्ववायवः
ūrdhvavāyavaḥ
Accusative ऊर्ध्ववायुम्
ūrdhvavāyum
ऊर्ध्ववायू
ūrdhvavāyū
ऊर्ध्ववायून्
ūrdhvavāyūn
Instrumental ऊर्ध्ववायुना / ऊर्ध्ववाय्वा¹
ūrdhvavāyunā / ūrdhvavāyvā¹
ऊर्ध्ववायुभ्याम्
ūrdhvavāyubhyām
ऊर्ध्ववायुभिः
ūrdhvavāyubhiḥ
Dative ऊर्ध्ववायवे / ऊर्ध्ववाय्वे¹
ūrdhvavāyave / ūrdhvavāyve¹
ऊर्ध्ववायुभ्याम्
ūrdhvavāyubhyām
ऊर्ध्ववायुभ्यः
ūrdhvavāyubhyaḥ
Ablative ऊर्ध्ववायोः / ऊर्ध्ववाय्वः¹
ūrdhvavāyoḥ / ūrdhvavāyvaḥ¹
ऊर्ध्ववायुभ्याम्
ūrdhvavāyubhyām
ऊर्ध्ववायुभ्यः
ūrdhvavāyubhyaḥ
Genitive ऊर्ध्ववायोः / ऊर्ध्ववाय्वः¹
ūrdhvavāyoḥ / ūrdhvavāyvaḥ¹
ऊर्ध्ववाय्वोः
ūrdhvavāyvoḥ
ऊर्ध्ववायूनाम्
ūrdhvavāyūnām
Locative ऊर्ध्ववायौ
ūrdhvavāyau
ऊर्ध्ववाय्वोः
ūrdhvavāyvoḥ
ऊर्ध्ववायुषु
ūrdhvavāyuṣu
Notes
  • ¹Vedic

Further reading[edit]