वायु

Definition from Wiktionary, the free dictionary
Jump to navigation Jump to search
See also: वायू

Hindi[edit]

Etymology[edit]

Learned borrowing from Sanskrit वायु (vāyu).

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /ʋɑː.juː/, [ʋäː.juː]

Noun[edit]

वायु (vāyuf (Urdu spelling وایو‎)

  1. (formal) air
    Synonyms: हवा (havā), समीर (samīr)

Declension[edit]

Sanskrit[edit]

Alternative scripts[edit]

Pronunciation[edit]

Etymology 1[edit]

From Proto-Indo-Iranian *HwaHyúš, from Proto-Indo-European *h₂weh₁yús (wind, air), from *h₂weh₁- (to blow). Cognate with Avestan 𐬬𐬀𐬌𐬌𐬎(vaiiu), Lithuanian vejas.

Noun[edit]

वायु (vāyúm

  1. wind
    • c. 1700 BCE – 1200 BCE, Ṛgveda 6.45.32a:
      यस्य वायोर्इव दरवद भद्रा रातिः सहस्रिणी ।
      सद्यो दानाय मंहते ॥
      yasya vāyoriva daravada bhadrā rātiḥ sahasriṇī .
      sadyo dānāya maṃhate .
      He whose good bounty, thousandfold, swift as the rushing of the wind,
      Suddenly offers as a gift.
  2. air (as one of the 5 elements)
  3. the wind of the body, a vital air
  4. (medicine) the windy humour or any morbid affection of it
Declension[edit]
Masculine u-stem declension of वायु (vāyú)
Singular Dual Plural
Nominative वायुः
vāyúḥ
वायू
vāyū́
वायवः
vāyávaḥ
Vocative वायो
vā́yo
वायू
vā́yū
वायवः
vā́yavaḥ
Accusative वायुम्
vāyúm
वायू
vāyū́
वायून्
vāyū́n
Instrumental वायुना / वाय्वा¹
vāyúnā / vāyvā̀¹
वायुभ्याम्
vāyúbhyām
वायुभिः
vāyúbhiḥ
Dative वायवे / वाय्वे²
vāyáve / vāyvè²
वायुभ्याम्
vāyúbhyām
वायुभ्यः
vāyúbhyaḥ
Ablative वायोः / वाय्वः²
vāyóḥ / vāyvàḥ²
वायुभ्याम्
vāyúbhyām
वायुभ्यः
vāyúbhyaḥ
Genitive वायोः / वाय्वः²
vāyóḥ / vāyvàḥ²
वाय्वोः
vāyvóḥ
वायूनाम्
vāyūnā́m
Locative वायौ
vāyaú
वाय्वोः
vāyvóḥ
वायुषु
vāyúṣu
Notes
  • ¹Vedic
  • ²Less common

Proper noun[edit]

वायु (Vāyúm

  1. the god of the wind: Vayu
    • c. 1700 BCE – 1200 BCE, Ṛgveda 7.91.3:
      पीवोन्नान रयिव्र्धः सुमेधाः शवेतः सिषक्ति नियुतामभिश्रीः ।
      ते वायवे समनसो वि तस्थुर्विश्वेन नरः सवपत्यानि चक्रुः ॥
      pīvonnāna rayivrdhaḥ sumedhāḥ śavetaḥ siṣakti niyutāmabhiśrīḥ .
      te vāyave samanaso vi tasthurviśvena naraḥ savapatyāni cakruḥ .
      Wise, bright, arranger of his teams, he. seeketh men with rich food whose treasures are abundant.
      They have arranged them of one mind with Vāyu: the men have wrought all noble operations.
  2. name of Vasu
  3. name of Daitya
  4. name of a Marut
  5. (in the plural) the Maruts
Declension[edit]
Masculine u-stem declension of वायु (vāyú)
Singular Dual Plural
Nominative वायुः
vāyúḥ
वायू
vāyū́
वायवः
vāyávaḥ
Vocative वायो
vā́yo
वायू
vā́yū
वायवः
vā́yavaḥ
Accusative वायुम्
vāyúm
वायू
vāyū́
वायून्
vāyū́n
Instrumental वायुना / वाय्वा¹
vāyúnā / vāyvā̀¹
वायुभ्याम्
vāyúbhyām
वायुभिः
vāyúbhiḥ
Dative वायवे / वाय्वे²
vāyáve / vāyvè²
वायुभ्याम्
vāyúbhyām
वायुभ्यः
vāyúbhyaḥ
Ablative वायोः / वाय्वः²
vāyóḥ / vāyvàḥ²
वायुभ्याम्
vāyúbhyām
वायुभ्यः
vāyúbhyaḥ
Genitive वायोः / वाय्वः²
vāyóḥ / vāyvàḥ²
वाय्वोः
vāyvóḥ
वायूनाम्
vāyūnā́m
Locative वायौ
vāyaú
वाय्वोः
vāyvóḥ
वायुषु
vāyúṣu
Notes
  • ¹Vedic
  • ²Less common

Related terms[edit]

Derived terms[edit]

Descendants[edit]

Etymology 2[edit]

From the root वै (vai).

Adjective[edit]

वायु (vāyú)

  1. tired, languid
Declension[edit]
Masculine u-stem declension of वायु (vāyú)
Singular Dual Plural
Nominative वायुः
vāyúḥ
वायू
vāyū́
वायवः
vāyávaḥ
Vocative वायो
vā́yo
वायू
vā́yū
वायवः
vā́yavaḥ
Accusative वायुम्
vāyúm
वायू
vāyū́
वायून्
vāyū́n
Instrumental वायुना / वाय्वा¹
vāyúnā / vāyvā̀¹
वायुभ्याम्
vāyúbhyām
वायुभिः
vāyúbhiḥ
Dative वायवे / वाय्वे²
vāyáve / vāyvè²
वायुभ्याम्
vāyúbhyām
वायुभ्यः
vāyúbhyaḥ
Ablative वायोः / वाय्वः²
vāyóḥ / vāyvàḥ²
वायुभ्याम्
vāyúbhyām
वायुभ्यः
vāyúbhyaḥ
Genitive वायोः / वाय्वः²
vāyóḥ / vāyvàḥ²
वाय्वोः
vāyvóḥ
वायूनाम्
vāyūnā́m
Locative वायौ
vāyaú
वाय्वोः
vāyvóḥ
वायुषु
vāyúṣu
Notes
  • ¹Vedic
  • ²Less common
Feminine u-stem declension of वायु (vāyú)
Singular Dual Plural
Nominative वायुः
vāyúḥ
वायू
vāyū́
वायवः
vāyávaḥ
Vocative वायो
vā́yo
वायू
vā́yū
वायवः
vā́yavaḥ
Accusative वायुम्
vāyúm
वायू
vāyū́
वायूः
vāyū́ḥ
Instrumental वाय्वा
vāyvā̀
वायुभ्याम्
vāyúbhyām
वायुभिः
vāyúbhiḥ
Dative वायवे / वाय्वे¹ / वाय्वै²
vāyáve / vāyvè¹ / vāyvaì²
वायुभ्याम्
vāyúbhyām
वायुभ्यः
vāyúbhyaḥ
Ablative वायोः / वाय्वाः²
vāyóḥ / vāyvā̀ḥ²
वायुभ्याम्
vāyúbhyām
वायुभ्यः
vāyúbhyaḥ
Genitive वायोः / वाय्वाः²
vāyóḥ / vāyvā̀ḥ²
वाय्वोः
vāyvóḥ
वायूनाम्
vāyūnā́m
Locative वायौ / वाय्वाम्²
vāyaú / vāyvā̀m²
वाय्वोः
vāyvóḥ
वायुषु
vāyúṣu
Notes
  • ¹Less common
  • ²Later Sanskrit
Neuter u-stem declension of वायु (vāyú)
Singular Dual Plural
Nominative वायु
vāyú
वायुनी
vāyúnī
वायू / वायु / वायूनि¹
vāyū́ / vāyú / vāyū́ni¹
Vocative वायु / वायो
vāyú / vā́yo
वायुनी
vā́yunī
वायू / वायु / वायूनि¹
vā́yū / vāyú / vā́yūni¹
Accusative वायु
vāyú
वायुनी
vāyúnī
वायू / वायु / वायूनि¹
vāyū́ / vāyú / vāyū́ni¹
Instrumental वायुना / वाय्वा²
vāyúnā / vāyvā̀²
वायुभ्याम्
vāyúbhyām
वायुभिः
vāyúbhiḥ
Dative वायवे / वाय्वे³
vāyáve / vāyvè³
वायुभ्याम्
vāyúbhyām
वायुभ्यः
vāyúbhyaḥ
Ablative वायोः / वायुनः¹ / वाय्वः³
vāyóḥ / vāyúnaḥ¹ / vāyvàḥ³
वायुभ्याम्
vāyúbhyām
वायुभ्यः
vāyúbhyaḥ
Genitive वायोः / वायुनः¹ / वाय्वः³
vāyóḥ / vāyúnaḥ¹ / vāyvàḥ³
वायुनोः
vāyúnoḥ
वायूनाम्
vāyūnā́m
Locative वायुनि
vāyúni
वायुनोः
vāyúnoḥ
वायुषु
vāyúṣu
Notes
  • ¹Later Sanskrit
  • ²Vedic
  • ³Less common

Etymology 3[edit]

From the root वी ().

Adjective[edit]

वायु (vāyú)

  1. desirous, covetous, greedy (for food, applied to calves)
  2. desirable, desired by the appetite
Declension[edit]
Masculine u-stem declension of वायु
Nom. sg. वायुः (vāyuḥ)
Gen. sg. वायोः (vāyoḥ)
Singular Dual Plural
Nominative वायुः (vāyuḥ) वायू (vāyū) वायवः (vāyavaḥ)
Vocative वायो (vāyo) वायू (vāyū) वायवः (vāyavaḥ)
Accusative वायुम् (vāyum) वायू (vāyū) वायून् (vāyūn)
Instrumental वायुना (vāyunā) वायुभ्याम् (vāyubhyām) वायुभिः (vāyubhiḥ)
Dative वायवे (vāyave) वायुभ्याम् (vāyubhyām) वायुभ्यः (vāyubhyaḥ)
Ablative वायोः (vāyoḥ) वायुभ्याम् (vāyubhyām) वायुभ्यः (vāyubhyaḥ)
Genitive वायोः (vāyoḥ) वाय्वोः (vāyvoḥ) वायूनाम् (vāyūnām)
Locative वायौ (vāyau) वाय्वोः (vāyvoḥ) वायुषु (vāyuṣu)
Feminine u-stem declension of वायु
Nom. sg. वायुः (vāyuḥ)
Gen. sg. वायुवाः/ वायोः (vāyuvāḥ/ vāyoḥ)
Singular Dual Plural
Nominative वायुः (vāyuḥ) वायू (vāyū) वायवः (vāyavaḥ)
Vocative वायो (vāyo) वायू (vāyū) वायवः (vāyavaḥ)
Accusative वायुम् (vāyum) वायू (vāyū) वायूः (vāyūḥ)
Instrumental वाय्वा (vāyvā) वायुभ्याम् (vāyubhyām) वायुभिः (vāyubhiḥ)
Dative वाय्वै / वायवे (vāyvai / vāyave) वायुभ्याम् (vāyubhyām) वायुभ्यः (vāyubhyaḥ)
Ablative वायुवाः/ वायोः (vāyuvāḥ/ vāyoḥ) वायुभ्याम् (vāyubhyām) वायुभ्यः (vāyubhyaḥ)
Genitive वायुवाः/ वायोः (vāyuvāḥ/ vāyoḥ) वाय्वोः (vāyvoḥ) वायूनाम् (vāyūnām)
Locative वाय्वाम् / वायौ (vāyvām / vāyau) वाय्वोः (vāyvoḥ) वायुषु (vāyuṣu)
Neuter u-stem declension of वायु
Nom. sg. वायु (vāyu)
Gen. sg. वायुनः (vāyunaḥ)
Singular Dual Plural
Nominative वायु (vāyu) वायुनी (vāyunī) वायूनि (vāyūni)
Vocative वायु (vāyu) वायुनी (vāyunī) वायूनि (vāyūni)
Accusative वायु (vāyu) वायुनी (vāyunī) वायूनि (vāyūni)
Instrumental वायुना (vāyunā) वायुभ्याम् (vāyubhyām) वायुभिः (vāyubhiḥ)
Dative वायुने (vāyune) वायुभ्याम् (vāyubhyām) वायुभ्यः (vāyubhyaḥ)
Ablative वायुनः (vāyunaḥ) वायुभ्याम् (vāyubhyām) वायुभ्यः (vāyubhyaḥ)
Genitive वायुनः (vāyunaḥ) वायुनोः (vāyunoḥ) वायूनाम् (vāyūnām)
Locative वायुनि (vāyuni) वायुनोः (vāyunoḥ) वायुषु (vāyuṣu)

References[edit]

  • वायु” in Carl Cappeller, A Sanskrit–English Dictionary: Based upon the St. Petersburg Lexicons, Strasbourg: Karl J. Trübner, 1891, →OCLC, page 485.
  • Monier Williams (1899), “वायु”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 0942.
  • Arthur Anthony Macdonell (1893), “वायु”, in A practical Sanskrit dictionary with transliteration, accentuation, and etymological analysis throughout, London: Oxford University Press, page 277
  • Horace Hayman Wilson, A dictionary in Sanscrit and English, 2nd ed., Calcutta: Education Press, Circular Road, 1832, page 752