Jump to content

ऐतिहासिक

From Wiktionary, the free dictionary

Hindi

[edit]

Etymology

[edit]

Borrowed from Sanskrit ऐतिहासिक (aitihāsika). Cognate with Bengali ঐতিহাসিক (ōitihaśik), Kannada ಐತಿಹಾಸಿಕ (aitihāsika) and Marathi ऐतिहासिक (aitihāsik).

Pronunciation

[edit]
  • (Delhi) IPA(key): /ɛː.t̪ɪ.ɦɑː.sɪk/, [ɛː.t̪ɪ.ɦäː.sɪk]

Adjective

[edit]

ऐतिहासिक (aitihāsik) (indeclinable)

  1. historic, historical

Marathi

[edit]

Etymology

[edit]

Borrowed from Sanskrit ऐतिहासिक (aitihāsika).

Pronunciation

[edit]
  • IPA(key): /əi.t̪i.ɦa.sik/, [əi.t̪ia.siːk]

Adjective

[edit]

ऐतिहासिक (aitihāsik)

  1. historical, historic
    ऐतिहासिक नोंदींमध्ये छेडछाड करू नये.
    aitihāsik nondīmmadhye cheḍchāḍ karū naye.
    Historical records shouldn't be tampered with.

Derived terms

[edit]

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

Vṛddhi derivative of इतिहास (itihāsá, history; legend) with an -इक (-ika) extension.

Pronunciation

[edit]

Adjective

[edit]

ऐतिहासिक (aitihāsika) stem

  1. derived from ancient legends; legendary; historical; traditional

Declension

[edit]
Masculine a-stem declension of ऐतिहासिक
singular dual plural
nominative ऐतिहासिकः (aitihāsikaḥ) ऐतिहासिकौ (aitihāsikau)
ऐतिहासिका¹ (aitihāsikā¹)
ऐतिहासिकाः (aitihāsikāḥ)
ऐतिहासिकासः¹ (aitihāsikāsaḥ¹)
accusative ऐतिहासिकम् (aitihāsikam) ऐतिहासिकौ (aitihāsikau)
ऐतिहासिका¹ (aitihāsikā¹)
ऐतिहासिकान् (aitihāsikān)
instrumental ऐतिहासिकेन (aitihāsikena) ऐतिहासिकाभ्याम् (aitihāsikābhyām) ऐतिहासिकैः (aitihāsikaiḥ)
ऐतिहासिकेभिः¹ (aitihāsikebhiḥ¹)
dative ऐतिहासिकाय (aitihāsikāya) ऐतिहासिकाभ्याम् (aitihāsikābhyām) ऐतिहासिकेभ्यः (aitihāsikebhyaḥ)
ablative ऐतिहासिकात् (aitihāsikāt) ऐतिहासिकाभ्याम् (aitihāsikābhyām) ऐतिहासिकेभ्यः (aitihāsikebhyaḥ)
genitive ऐतिहासिकस्य (aitihāsikasya) ऐतिहासिकयोः (aitihāsikayoḥ) ऐतिहासिकानाम् (aitihāsikānām)
locative ऐतिहासिके (aitihāsike) ऐतिहासिकयोः (aitihāsikayoḥ) ऐतिहासिकेषु (aitihāsikeṣu)
vocative ऐतिहासिक (aitihāsika) ऐतिहासिकौ (aitihāsikau)
ऐतिहासिका¹ (aitihāsikā¹)
ऐतिहासिकाः (aitihāsikāḥ)
ऐतिहासिकासः¹ (aitihāsikāsaḥ¹)
  • ¹Vedic
Feminine ī-stem declension of ऐतिहासिकी
singular dual plural
nominative ऐतिहासिकी (aitihāsikī) ऐतिहासिक्यौ (aitihāsikyau)
ऐतिहासिकी¹ (aitihāsikī¹)
ऐतिहासिक्यः (aitihāsikyaḥ)
ऐतिहासिकीः¹ (aitihāsikīḥ¹)
accusative ऐतिहासिकीम् (aitihāsikīm) ऐतिहासिक्यौ (aitihāsikyau)
ऐतिहासिकी¹ (aitihāsikī¹)
ऐतिहासिकीः (aitihāsikīḥ)
instrumental ऐतिहासिक्या (aitihāsikyā) ऐतिहासिकीभ्याम् (aitihāsikībhyām) ऐतिहासिकीभिः (aitihāsikībhiḥ)
dative ऐतिहासिक्यै (aitihāsikyai) ऐतिहासिकीभ्याम् (aitihāsikībhyām) ऐतिहासिकीभ्यः (aitihāsikībhyaḥ)
ablative ऐतिहासिक्याः (aitihāsikyāḥ)
ऐतिहासिक्यै² (aitihāsikyai²)
ऐतिहासिकीभ्याम् (aitihāsikībhyām) ऐतिहासिकीभ्यः (aitihāsikībhyaḥ)
genitive ऐतिहासिक्याः (aitihāsikyāḥ)
ऐतिहासिक्यै² (aitihāsikyai²)
ऐतिहासिक्योः (aitihāsikyoḥ) ऐतिहासिकीनाम् (aitihāsikīnām)
locative ऐतिहासिक्याम् (aitihāsikyām) ऐतिहासिक्योः (aitihāsikyoḥ) ऐतिहासिकीषु (aitihāsikīṣu)
vocative ऐतिहासिकि (aitihāsiki) ऐतिहासिक्यौ (aitihāsikyau)
ऐतिहासिकी¹ (aitihāsikī¹)
ऐतिहासिक्यः (aitihāsikyaḥ)
ऐतिहासिकीः¹ (aitihāsikīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of ऐतिहासिक
singular dual plural
nominative ऐतिहासिकम् (aitihāsikam) ऐतिहासिके (aitihāsike) ऐतिहासिकानि (aitihāsikāni)
ऐतिहासिका¹ (aitihāsikā¹)
accusative ऐतिहासिकम् (aitihāsikam) ऐतिहासिके (aitihāsike) ऐतिहासिकानि (aitihāsikāni)
ऐतिहासिका¹ (aitihāsikā¹)
instrumental ऐतिहासिकेन (aitihāsikena) ऐतिहासिकाभ्याम् (aitihāsikābhyām) ऐतिहासिकैः (aitihāsikaiḥ)
ऐतिहासिकेभिः¹ (aitihāsikebhiḥ¹)
dative ऐतिहासिकाय (aitihāsikāya) ऐतिहासिकाभ्याम् (aitihāsikābhyām) ऐतिहासिकेभ्यः (aitihāsikebhyaḥ)
ablative ऐतिहासिकात् (aitihāsikāt) ऐतिहासिकाभ्याम् (aitihāsikābhyām) ऐतिहासिकेभ्यः (aitihāsikebhyaḥ)
genitive ऐतिहासिकस्य (aitihāsikasya) ऐतिहासिकयोः (aitihāsikayoḥ) ऐतिहासिकानाम् (aitihāsikānām)
locative ऐतिहासिके (aitihāsike) ऐतिहासिकयोः (aitihāsikayoḥ) ऐतिहासिकेषु (aitihāsikeṣu)
vocative ऐतिहासिक (aitihāsika) ऐतिहासिके (aitihāsike) ऐतिहासिकानि (aitihāsikāni)
ऐतिहासिका¹ (aitihāsikā¹)
  • ¹Vedic

References

[edit]