कठिनचित्त

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From कठिन (kaṭhina) +‎ चित्त (citta).

Pronunciation[edit]

  • (Vedic) IPA(key): /kɐ.ʈʰi.nɐ.t͡ɕit.tɐ/, [kɐ.ʈʰi.nɐ.t͡ɕit̚.tɐ]
  • (Classical) IPA(key): /kɐ.ʈʰi.n̪ɐˈt͡ɕit̪.t̪ɐ/, [kɐ.ʈʰi.n̪ɐˈt͡ɕit̪̚.t̪ɐ]

Adjective[edit]

कठिनचित्त (kaṭhinacitta) stem

  1. hardhearted, cruel, unkind

Declension[edit]

Masculine a-stem declension of कठिनचित्त (kaṭhinacitta)
Singular Dual Plural
Nominative कठिनचित्तः
kaṭhinacittaḥ
कठिनचित्तौ / कठिनचित्ता¹
kaṭhinacittau / kaṭhinacittā¹
कठिनचित्ताः / कठिनचित्तासः¹
kaṭhinacittāḥ / kaṭhinacittāsaḥ¹
Vocative कठिनचित्त
kaṭhinacitta
कठिनचित्तौ / कठिनचित्ता¹
kaṭhinacittau / kaṭhinacittā¹
कठिनचित्ताः / कठिनचित्तासः¹
kaṭhinacittāḥ / kaṭhinacittāsaḥ¹
Accusative कठिनचित्तम्
kaṭhinacittam
कठिनचित्तौ / कठिनचित्ता¹
kaṭhinacittau / kaṭhinacittā¹
कठिनचित्तान्
kaṭhinacittān
Instrumental कठिनचित्तेन
kaṭhinacittena
कठिनचित्ताभ्याम्
kaṭhinacittābhyām
कठिनचित्तैः / कठिनचित्तेभिः¹
kaṭhinacittaiḥ / kaṭhinacittebhiḥ¹
Dative कठिनचित्ताय
kaṭhinacittāya
कठिनचित्ताभ्याम्
kaṭhinacittābhyām
कठिनचित्तेभ्यः
kaṭhinacittebhyaḥ
Ablative कठिनचित्तात्
kaṭhinacittāt
कठिनचित्ताभ्याम्
kaṭhinacittābhyām
कठिनचित्तेभ्यः
kaṭhinacittebhyaḥ
Genitive कठिनचित्तस्य
kaṭhinacittasya
कठिनचित्तयोः
kaṭhinacittayoḥ
कठिनचित्तानाम्
kaṭhinacittānām
Locative कठिनचित्ते
kaṭhinacitte
कठिनचित्तयोः
kaṭhinacittayoḥ
कठिनचित्तेषु
kaṭhinacitteṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of कठिनचित्ता (kaṭhinacittā)
Singular Dual Plural
Nominative कठिनचित्ता
kaṭhinacittā
कठिनचित्ते
kaṭhinacitte
कठिनचित्ताः
kaṭhinacittāḥ
Vocative कठिनचित्ते
kaṭhinacitte
कठिनचित्ते
kaṭhinacitte
कठिनचित्ताः
kaṭhinacittāḥ
Accusative कठिनचित्ताम्
kaṭhinacittām
कठिनचित्ते
kaṭhinacitte
कठिनचित्ताः
kaṭhinacittāḥ
Instrumental कठिनचित्तया / कठिनचित्ता¹
kaṭhinacittayā / kaṭhinacittā¹
कठिनचित्ताभ्याम्
kaṭhinacittābhyām
कठिनचित्ताभिः
kaṭhinacittābhiḥ
Dative कठिनचित्तायै
kaṭhinacittāyai
कठिनचित्ताभ्याम्
kaṭhinacittābhyām
कठिनचित्ताभ्यः
kaṭhinacittābhyaḥ
Ablative कठिनचित्तायाः / कठिनचित्तायै²
kaṭhinacittāyāḥ / kaṭhinacittāyai²
कठिनचित्ताभ्याम्
kaṭhinacittābhyām
कठिनचित्ताभ्यः
kaṭhinacittābhyaḥ
Genitive कठिनचित्तायाः / कठिनचित्तायै²
kaṭhinacittāyāḥ / kaṭhinacittāyai²
कठिनचित्तयोः
kaṭhinacittayoḥ
कठिनचित्तानाम्
kaṭhinacittānām
Locative कठिनचित्तायाम्
kaṭhinacittāyām
कठिनचित्तयोः
kaṭhinacittayoḥ
कठिनचित्तासु
kaṭhinacittāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of कठिनचित्त (kaṭhinacitta)
Singular Dual Plural
Nominative कठिनचित्तम्
kaṭhinacittam
कठिनचित्ते
kaṭhinacitte
कठिनचित्तानि / कठिनचित्ता¹
kaṭhinacittāni / kaṭhinacittā¹
Vocative कठिनचित्त
kaṭhinacitta
कठिनचित्ते
kaṭhinacitte
कठिनचित्तानि / कठिनचित्ता¹
kaṭhinacittāni / kaṭhinacittā¹
Accusative कठिनचित्तम्
kaṭhinacittam
कठिनचित्ते
kaṭhinacitte
कठिनचित्तानि / कठिनचित्ता¹
kaṭhinacittāni / kaṭhinacittā¹
Instrumental कठिनचित्तेन
kaṭhinacittena
कठिनचित्ताभ्याम्
kaṭhinacittābhyām
कठिनचित्तैः / कठिनचित्तेभिः¹
kaṭhinacittaiḥ / kaṭhinacittebhiḥ¹
Dative कठिनचित्ताय
kaṭhinacittāya
कठिनचित्ताभ्याम्
kaṭhinacittābhyām
कठिनचित्तेभ्यः
kaṭhinacittebhyaḥ
Ablative कठिनचित्तात्
kaṭhinacittāt
कठिनचित्ताभ्याम्
kaṭhinacittābhyām
कठिनचित्तेभ्यः
kaṭhinacittebhyaḥ
Genitive कठिनचित्तस्य
kaṭhinacittasya
कठिनचित्तयोः
kaṭhinacittayoḥ
कठिनचित्तानाम्
kaṭhinacittānām
Locative कठिनचित्ते
kaṭhinacitte
कठिनचित्तयोः
kaṭhinacittayoḥ
कठिनचित्तेषु
kaṭhinacitteṣu
Notes
  • ¹Vedic

References[edit]