कुज

From Wiktionary, the free dictionary
Archived revision by Wyangbot (talk | contribs) as of 13:14, 6 July 2017.
Jump to navigation Jump to search

Sanskrit

Etymology

From कु (ku, the earth) + (ja, born or descended from, produced or caused by; a son of).

Noun

कुज (ku-ja) stemm

  1. "born from the earth", i.e. a tree
  2. "the son of the earth", name of the planet Mars
  3. of the दैत्य नरक (daitya naraka) (conquered by Krishna)

Declension

Masculine a-stem declension of कुज
Nom. sg. कुजः (kujaḥ)
Gen. sg. कुजस्य (kujasya)
Singular Dual Plural
Nominative कुजः (kujaḥ) कुजौ (kujau) कुजाः (kujāḥ)
Vocative कुज (kuja) कुजौ (kujau) कुजाः (kujāḥ)
Accusative कुजम् (kujam) कुजौ (kujau) कुजान् (kujān)
Instrumental कुजेन (kujena) कुजाभ्याम् (kujābhyām) कुजैः (kujaiḥ)
Dative कुजाय (kujāya) कुजाभ्याम् (kujābhyām) कुजेभ्यः (kujebhyaḥ)
Ablative कुजात् (kujāt) कुजाभ्याम् (kujābhyām) कुजेभ्यः (kujebhyaḥ)
Genitive कुजस्य (kujasya) कुजयोः (kujayoḥ) कुजानाम् (kujānām)
Locative कुजे (kuje) कुजयोः (kujayoḥ) कुजेषु (kujeṣu)

Noun

कुज (ku-ja) stemn

  1. the horizon

Declension

Neuter a-stem declension of कुज
Nom. sg. कुजम् (kujam)
Gen. sg. कुजस्य (kujasya)
Singular Dual Plural
Nominative कुजम् (kujam) कुजे (kuje) कुजानि (kujāni)
Vocative कुज (kuja) कुजे (kuje) कुजानि (kujāni)
Accusative कुजम् (kujam) कुजे (kuje) कुजानि (kujāni)
Instrumental कुजेन (kujena) कुजाभ्याम् (kujābhyām) कुजैः (kujaiḥ)
Dative कुजाय (kujāya) कुजाभ्याम् (kujābhyām) कुजेभ्यः (kujebhyaḥ)
Ablative कुजात् (kujāt) कुजाभ्याम् (kujābhyām) कुजेभ्यः (kujebhyaḥ)
Genitive कुजस्य (kujasya) कुजयोः (kujayoḥ) कुजानाम् (kujānām)
Locative कुजे (kuje) कुजयोः (kujayoḥ) कुजेषु (kujeṣu)