कुस्तुम्बरी

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative forms[edit]

Etymology[edit]

Borrowed from Dravidian, likely through a Prakrit. Compare Tamil கொத்தமல்லி (kottamalli) a compound of கொத்து (kottu, bunch) + மல்லி (malli, coriander), Kannada ಕೊತ್ತಂಬರಿ (kottambari).

Pronunciation[edit]

  • (Vedic) IPA(key): /kus.tum.bɐ.ɾiː/
  • (Classical) IPA(key): /kus̪ˈt̪um.bɐ.ɾiː/
  • Hyphenation: कुस्‧तुम्‧ब‧री

Noun[edit]

कुस्तुम्बरी (kustumbarī) stemf

  1. coriander

Declension[edit]

Feminine ī-stem declension of कुस्तुम्बरी (kustumbarī)
Singular Dual Plural
Nominative कुस्तुम्बरी
kustumbarī
कुस्तुम्बर्यौ / कुस्तुम्बरी¹
kustumbaryau / kustumbarī¹
कुस्तुम्बर्यः / कुस्तुम्बरीः¹
kustumbaryaḥ / kustumbarīḥ¹
Vocative कुस्तुम्बरि
kustumbari
कुस्तुम्बर्यौ / कुस्तुम्बरी¹
kustumbaryau / kustumbarī¹
कुस्तुम्बर्यः / कुस्तुम्बरीः¹
kustumbaryaḥ / kustumbarīḥ¹
Accusative कुस्तुम्बरीम्
kustumbarīm
कुस्तुम्बर्यौ / कुस्तुम्बरी¹
kustumbaryau / kustumbarī¹
कुस्तुम्बरीः
kustumbarīḥ
Instrumental कुस्तुम्बर्या
kustumbaryā
कुस्तुम्बरीभ्याम्
kustumbarībhyām
कुस्तुम्बरीभिः
kustumbarībhiḥ
Dative कुस्तुम्बर्यै
kustumbaryai
कुस्तुम्बरीभ्याम्
kustumbarībhyām
कुस्तुम्बरीभ्यः
kustumbarībhyaḥ
Ablative कुस्तुम्बर्याः / कुस्तुम्बर्यै²
kustumbaryāḥ / kustumbaryai²
कुस्तुम्बरीभ्याम्
kustumbarībhyām
कुस्तुम्बरीभ्यः
kustumbarībhyaḥ
Genitive कुस्तुम्बर्याः / कुस्तुम्बर्यै²
kustumbaryāḥ / kustumbaryai²
कुस्तुम्बर्योः
kustumbaryoḥ
कुस्तुम्बरीणाम्
kustumbarīṇām
Locative कुस्तुम्बर्याम्
kustumbaryām
कुस्तुम्बर्योः
kustumbaryoḥ
कुस्तुम्बरीषु
kustumbarīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas

Descendants[edit]

References[edit]