कृणोति

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative forms

[edit]

Alternative scripts

[edit]

Etymology

[edit]

    From Proto-Indo-Iranian *kr̥náwti (to do, make), from Proto-Indo-European *kʷr̥-néw-ti ~ *kʷr̥-nw-énti, from *kʷer- (to do, make). Cognate with Avestan 𐬐𐬆𐬭𐬆𐬥𐬀𐬊𐬌𐬙𐬌 (kərənaoiti, makes, does).

    Pronunciation

    [edit]

    Verb

    [edit]

    कृणोति (kṛṇóti) third-singular indicative (class 5, type P, root कृ) (Vedic)

    1. to do, make
      • c. 1700 BCE – 1200 BCE, Ṛgveda 6.64.1:
        कृणोति विश्वा सुपथा सुगान्यभूदु वस्वी दक्षिणा मघोनी ॥
        kṛṇoti viśvā supathā sugānyabhūdu vasvī dakṣiṇā maghonī.
        She makes all paths easy and fair to travel, and truly has shown herself benign and friendly.

    Conjugation

    [edit]
    Present: कृणोति (kṛṇóti), कृणुते (kṛṇuté)
    Active Mediopassive
    Singular Dual Plural Singular Dual Plural
    Indicative
    Third कृणोति
    kṛṇóti
    कृणुतः
    kṛṇutáḥ
    कृण्वन्ति
    kṛṇvánti
    कृणुते
    kṛṇuté
    कृण्वाते
    kṛṇvā́te
    कृण्वते
    kṛṇváte
    Second कृणोषि
    kṛṇóṣi
    कृणुथः
    kṛṇutháḥ
    कृणुथ
    kṛṇuthá
    कृणुषे
    kṛṇuṣé
    कृण्वाथे
    kṛṇvā́the
    कृणुध्वे
    kṛṇudhvé
    First कृणोमि
    kṛṇómi
    कृण्वः / कृणुवः
    kṛṇváḥ / kṛṇuváḥ
    कृण्मः / कृण्मसि¹ / कृणुमः / कृणुमसि¹
    kṛṇmáḥ / kṛṇmási¹ / kṛṇumáḥ / kṛṇumási¹
    कृण्वे
    kṛṇvé
    कृण्वहे / कृणुवहे
    kṛṇváhe / kṛṇuváhe
    कृण्महे / कृणुमहे
    kṛṇmáhe / kṛṇumáhe
    Imperative
    Third कृणोतु
    kṛṇótu
    कृणुताम्
    kṛṇutā́m
    कृण्वन्तु
    kṛṇvántu
    कृणुताम्
    kṛṇutā́m
    कृण्वाताम्
    kṛṇvā́tām
    कृण्वताम्
    kṛṇvátām
    Second कृणु / कृणुहि¹
    kṛṇú / kṛṇuhí¹
    कृणुतम्
    kṛṇutám
    कृणुत
    kṛṇutá
    कृणुष्व
    kṛṇuṣvá
    कृण्वाथाम्
    kṛṇvā́thām
    कृणुध्वम्
    kṛṇudhvám
    First कृणवानि
    kṛṇávāni
    कृणवाव
    kṛṇávāva
    कृणवाम
    kṛṇávāma
    कृणवै
    kṛṇávai
    कृणवावहै
    kṛṇávāvahai
    कृणवामहै
    kṛṇávāmahai
    Optative/Potential
    Third कृणुयात्
    kṛṇuyā́t
    कृणुयाताम्
    kṛṇuyā́tām
    कृणुयुः
    kṛṇuyúḥ
    कृण्वीत
    kṛṇvītá
    कृण्वीयाताम्
    kṛṇvīyā́tām
    कृण्वीरन्
    kṛṇvīrán
    Second कृणुयाः
    kṛṇuyā́ḥ
    कृणुयातम्
    kṛṇuyā́tam
    कृणुयात
    kṛṇuyā́ta
    कृण्वीथाः
    kṛṇvīthā́ḥ
    कृण्वीयाथाम्
    kṛṇvīyā́thām
    कृण्वीध्वम्
    kṛṇvīdhvám
    First कृणुयाम्
    kṛṇuyā́m
    कृणुयाव
    kṛṇuyā́va
    कृणुयाम
    kṛṇuyā́ma
    कृण्वीय
    kṛṇvīyá
    कृण्वीवहि
    kṛṇvīváhi
    कृण्वीमहि
    kṛṇvīmáhi
    Subjunctive
    Third कृणवत् / कृणवति
    kṛṇávat / kṛṇávati
    कृणवतः
    kṛṇávataḥ
    कृणवन्
    kṛṇávan
    कृणवते / कृणवातै
    kṛṇávate / kṛṇávātai
    कृणवैते
    kṛṇávaite
    कृणवन्त / कृणवान्तै
    kṛṇávanta / kṛṇávāntai
    Second कृणवः / कृणवसि
    kṛṇávaḥ / kṛṇávasi
    कृणवथः
    kṛṇávathaḥ
    कृणवथ
    kṛṇávatha
    कृणवसे / कृणवासै
    kṛṇávase / kṛṇávāsai
    कृणवैथे
    kṛṇávaithe
    कृणवाध्वै
    kṛṇávādhvai
    First कृणवानि / कृणवा
    kṛṇávāni / kṛṇávā
    कृणवाव
    kṛṇávāva
    कृणवाम
    kṛṇávāma
    कृणवै
    kṛṇávai
    कृणवावहै
    kṛṇávāvahai
    कृणवामहै
    kṛṇávāmahai
    Participles
    कृण्वत्
    kṛṇvát
    कृण्वान
    kṛṇvāná
    Notes
    • The subjunctive is only used in Vedic Sanskrit.
    • ¹Vedic

    Descendants

    [edit]
    • Later Sanskrit: करोति (karóti) (< *kr̥róti < kr̥ṇóti) (see there for further descendants)