करोति

Definition from Wiktionary, the free dictionary
Jump to navigation Jump to search

Pali[edit]

Alternative forms[edit]

Verb[edit]

करोति (root kar, sixth conjugation)

  1. Devanagari script form of karoti (“to do”)

Conjugation[edit]

Adjective[edit]

करोति (karoti)

  1. Devanagari script form of karoti, which is masculine/neuter locative singular of करोन्त् (karont), present participle of the verb above

Sanskrit[edit]

Alternative forms[edit]

Alternative scripts[edit]

Etymology[edit]

Altered from earlier Vedic Sanskrit कृणोति (kṛṇóti).

Pronunciation[edit]

Verb[edit]

करोति (karóti) (root कृ, class 8, type P, present)

  1. to do
  2. to make

Conjugation[edit]

Forms of Sanskrit verbs are numerous and complicated. The following conjugation shows only a subset of all forms and should be treated as a guide.

Nonfinite Forms: कर्तुम् (kártum)
Undeclinable
Infinitive कर्तुम्
kártum
Gerund कृत्वा
kṛtvā́
Participles
Masculine/Neuter Gerundive कार्य / कर्तव्य / करणीय
kārya / kartavya / karaṇīya
Feminine Gerundive कार्या / कर्तव्या / करणीया
kāryā / kartavyā / karaṇīyā
Masculine/Neuter Past Passive Participle कृत
kṛtá
Feminine Past Passive Participle कृता
kṛtā́
Masculine/Neuter Past Active Participle कृतवत्
kṛtávat
Feminine Past Active Participle कृतवती
kṛtávatī
Present: करोति (karóti), कुरुते (kuruté), क्रियते (kriyáte)
Active Middle Passive
Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative
Third करोति
karóti
कुरुतः
kurutáḥ
कुर्वते
kurváte
कुरुते
kuruté
कुर्वाते
kurvā́te
कुर्वते
kurváte
क्रियते
kriyáte
क्रियेते
kriyéte
क्रियन्ते
kriyánte
Second करोषि
karóṣi
कुरुथः
kurutháḥ
कुरुथ
kuruthá
कुरुषे
kuruṣé
कुर्वाथे
kurvā́the
कुरुध्वे
kurudhvé
क्रियसे
kriyáse
क्रियेथे
kriyéthe
क्रियध्वे
kriyádhve
First करोमि
karómi
कुर्वः
kurváḥ
कुर्मः
kurmáḥ
कुर्वे
kurvé
कुर्वहे
kurváhe
कुर्महे
kurmáhe
क्रिये
kriyé
क्रियावहे
kriyā́vahe
क्रियामहे
kriyā́mahe
Imperative
Third करोतु / कुरुतात्
karótu / kurutā́t
कुरुताम्
kurutā́m
कुर्वन्तु
kurvántu
कुरुताम्
kurutā́m
कुर्वाताम्
kurvā́tām
कुर्वताम्
kurvátām
क्रियताम्
kriyátām
क्रियेताम्
kriyétām
क्रियन्तम्
kriyántam
Second कुरु / कुरुतात्
kuru / kurutā́t
कुरुतम्
kurutám
कुरुत
kurutá
कुरुष्व
kuruṣvá
कुर्वाथाम्
kurvā́thām
कुरुध्वम्
kurudhvám
क्रियस्व
kriyásva
क्रियेथाम्
kriyéthām
क्रियध्वम्
kriyádhvam
First करवाणि
karávāṇi
करवाव
karávāva
करवाम
karávāma
करवै
karávai
करवावहै
karávāvahai
करवामहै
karávāmahai
क्रियै
kriyaí
क्रियावहै
kriyā́vahai
क्रियामहै
kriyā́mahai
Optative/Potential
Third कुर्यात्
kuryā́t
कुर्याताम्
kuryā́tām
कुर्युः
kuryúḥ
कुर्वीत
kurvītá
कुर्वीयाताम्
kurvīyā́tām
कुर्वीरन्
kurvīrán
क्रियेत
kriyéta
क्रियेयाताम्
kriyéyātām
क्रियेरन्
kriyéran
Second कुर्याः
kuryā́ḥ
कुर्यातम्
kuryā́tam
कुर्यात
kuryā́ta
कुर्वीथाः
kurvīthā́ḥ
कुर्वीयाथाम्
kurvīyā́thām
कुर्वीध्वम्
kurvīdhvám
क्रियेथाः
kriyéthāḥ
क्रियेयाथाम्
kriyéyāthām
क्रियेध्वम्
kriyédhvam
First कुर्याम्
kuryā́m
कुर्याव
kuryā́va
कुर्याम
kuryā́ma
कुर्वीय
kurvīyá
कुर्वीवहि
kurvīváhi
कुर्वीमहि
kurvīmáhi
क्रियेय
kriyéya
क्रियेवहि
kriyévahi
क्रियेमहि
kriyémahi
Participles
कुर्वत्
kurvát
कुर्वाण
kurvā́ṇa
क्रियमाण
kriyámāṇa
Imperfect: अकरोत् (ákarot), अकुरुत (ákuruta), अक्रियत (ákriyata)
Active Middle Passive
Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative
Third अकरोत्
ákarot
अकुरुताम्
ákurutām
अकुर्वन्
ákurvan
अकुरुत
ákuruta
अकुर्वाताम्
ákurvātām
अकुर्वताम्
ákurvatām
अक्रियत
ákriyata
अक्रियेताम्
ákriyetām
अक्रियन्त
ákriyanta
Second अकरोः
ákaroḥ
अकुरुतम्
ákurutam
अकुरुत
ákuruta
अकुरुथाः
ákuruthāḥ
अकुर्वाथाम्
ákurvāthām
अकुरुध्वम्
ákurudhvam
अक्रियथाः
ákriyathāḥ
अक्रियेथाम्
ákriyethām
अक्रियध्वम्
ákriyadhvam
First अकरवम्
ákaravam
अकुर्व
ákurva
अकुर्म
ákurma
अकुर्वि
ákurvi
अकुर्वहि
ákurvahi
अकुर्महि
ákurmahi
अक्रिये
ákriye
अक्रियावहि
ákriyāvahi
अक्रियामहि
ákriyāmahi
Future: करिष्यति (kariṣyáti), करिष्यते (kariṣyáte)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Simple Indicative
Third करिष्यति
kariṣyáti
करिष्यतः
kariṣyátaḥ
करिष्यन्ति
kariṣyánti
करिष्यते
kariṣyáte
करिष्येते
kariṣyéte
करिष्यन्ते
kariṣyánte
Second करिष्यसि
kariṣyási
करिष्यथः
kariṣyáthaḥ
करिष्यथ
kariṣyátha
करिष्यसे
kariṣyáse
करिष्येथे
kariṣyéthe
करिष्यध्वे
kariṣyádhve
First करिष्यामि
kariṣyā́mi
करिष्यावः
kariṣyā́vaḥ
करिष्यामः
kariṣyā́maḥ
करिष्ये
kariṣyé
करिष्यावहे
kariṣyā́vahe
करिष्यामहे
kariṣyā́mahe
Periphrastic Indicative
Third कर्ता
kartā́
कर्तारौ
kartā́rau
कर्तारः
kartā́raḥ
कर्ता
kartā́
कर्तारौ
kartā́rau
कर्तारः
kartā́raḥ
Second कर्तासि
kartā́si
कर्तास्थः
kartā́sthaḥ
कर्तास्थ
kartā́stha
कर्तासे
kartā́se
कर्तासाथे
kartā́sāthe
कर्ताध्वे
kartā́dhve
First कर्तास्मि
kartā́smi
कर्तास्वः
kartā́svaḥ
कर्तास्मः
kartā́smaḥ
कर्ताहे
kartā́he
कर्तास्वहे
kartā́svahe
कर्तास्महे
kartā́smahe
Participles
करिष्यत्
kariṣyát
करिष्याण
kariṣyā́ṇa
Conditional: अकरिष्यत् (ákariṣyat), अकरिष्यत (ákariṣyata)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third अकरिष्यत्
ákariṣyat
अकरिष्यताम्
ákariṣyatām
अकरिष्यन्
ákariṣyan
अकरिष्यत
ákariṣyata
अकरिष्येताम्
ákariṣyetām
अकरिष्यन्त
ákariṣyanta
Second अकरिष्यः
ákariṣyaḥ
अकरिष्यतम्
ákariṣyatam
अकरिष्यत
ákariṣyata
अकरिष्यथाः
ákariṣyathāḥ
अकरिष्येथाम्
ákariṣyethām
अकरिष्यध्वम्
ákariṣyadhvam
First अकरिष्यम्
ákariṣyam
अकरिष्याव
ákariṣyāva
अकरिष्याम
ákariṣyāma
अकरिष्ये
ákariṣye
अकरिष्यावहि
ákariṣyāvahi
अकरिष्यामहि
ákariṣyāmahi
Aorist: अकार्षीत् (ákārṣīt), अकृत (ákṛta)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third अकार्षीत्
ákārṣīt
अकार्ष्टाम्
ákārṣṭām
अकार्षुः
ákārṣuḥ
अकृत
ákṛta
अकृषाताम्
ákṛṣātām
अकृषत
ákṛṣata
Second अकार्षीः
ákārṣīḥ
अकार्ष्टम्
ákārṣṭam
अकार्ष्ट
ákārṣṭa
अकृथ
ákṛtha
अकृषाथाम्
ákṛṣāthām
अकृध्वम्
ákṛdhvam
First अकार्षम्
ákārṣam
अकार्ष्व
ákārṣva
अकार्ष्म
ákārṣma
अकृषि
ákṛṣi
अकृष्वहि
ákṛṣvahi
अकृष्महि
ákṛṣmahi
Benedictive/Precative: क्रियात् (kriyā́t), कृषीष्ट (kṛṣīṣṭá)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Optative/Potential
Third क्रियात्
kriyā́t
क्रियास्ताम्
kriyā́stām
क्रियासुः
kriyā́suḥ
कृषीष्ट
kṛṣīṣṭá
कृषीयास्ताम्
kṛṣīyā́stām
कृषीरन्
kṛṣīrán
Second क्रियाः
kriyā́ḥ
क्रियास्तम्
kriyā́stam
क्रियास्त
kriyā́sta
कृषीष्ठाः
kṛṣīṣṭhā́ḥ
कृषीयास्थाम्
kṛṣīyā́sthām
कृषीध्वम्
kṛṣīdhvám
First क्रियासम्
kriyā́sam
क्रियास्व
kriyā́sva
क्रियास्म
kriyā́sma
कृषीय
kṛṣīyá
कृषीवहि
kṛṣīváhi
कृषीमहि
kṛṣīmáhi
Perfect: चकर (cakára) or चकार (cakā́ra), चक्रे (cakré)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third चकर / चकार
cakára / cakā́ra
चक्रतुः
cakrátuḥ
चक्रुः
cakrúḥ
चक्रे
cakré
चक्राते
cakrā́te
चक्रिरे
cakriré
Second चकरिथ
cakáritha
चक्रथुः
cakráthuḥ
चक्र
cakrá
चक्रिषे
cakriṣé
चक्राथे
cakrā́the
चक्रिध्वे
cakridhvé
First चकर
cakára
चक्रिव
cakrivá
चक्रिम
cakrimá
चक्रे
cakré
चक्रिवहे
cakriváhe
चक्रिमाहे
cakrimā́he
Participles
चकृवांस्
cakṛvā́ṃs
चक्राण
cakrāṇá

Descendants[edit]