गणनीय

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /ɡəɳ.niː.jᵊ/, [ɡɐ̃ɳ.niː.jᵊ]

Adjective[edit]

गणनीय (gaṇnīya)

  1. countable

Derived terms[edit]

गणनीय संज्ञा (gaṇnīya sañjñā, countable noun)

References[edit]

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From the root गण् (gaṇ, to calculate, count) +‎ -अनीय (-anīya).

Pronunciation[edit]

Adjective[edit]

गणनीय (gaṇanī́ya) stem

  1. to be counted or reckoned or classed, calculable.

Declension[edit]

Masculine a-stem declension of गणनीय (gaṇanī́ya)
Singular Dual Plural
Nominative गणनीयः
gaṇanī́yaḥ
गणनीयौ / गणनीया¹
gaṇanī́yau / gaṇanī́yā¹
गणनीयाः / गणनीयासः¹
gaṇanī́yāḥ / gaṇanī́yāsaḥ¹
Vocative गणनीय
gáṇanīya
गणनीयौ / गणनीया¹
gáṇanīyau / gáṇanīyā¹
गणनीयाः / गणनीयासः¹
gáṇanīyāḥ / gáṇanīyāsaḥ¹
Accusative गणनीयम्
gaṇanī́yam
गणनीयौ / गणनीया¹
gaṇanī́yau / gaṇanī́yā¹
गणनीयान्
gaṇanī́yān
Instrumental गणनीयेन
gaṇanī́yena
गणनीयाभ्याम्
gaṇanī́yābhyām
गणनीयैः / गणनीयेभिः¹
gaṇanī́yaiḥ / gaṇanī́yebhiḥ¹
Dative गणनीयाय
gaṇanī́yāya
गणनीयाभ्याम्
gaṇanī́yābhyām
गणनीयेभ्यः
gaṇanī́yebhyaḥ
Ablative गणनीयात्
gaṇanī́yāt
गणनीयाभ्याम्
gaṇanī́yābhyām
गणनीयेभ्यः
gaṇanī́yebhyaḥ
Genitive गणनीयस्य
gaṇanī́yasya
गणनीययोः
gaṇanī́yayoḥ
गणनीयानाम्
gaṇanī́yānām
Locative गणनीये
gaṇanī́ye
गणनीययोः
gaṇanī́yayoḥ
गणनीयेषु
gaṇanī́yeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of गणनीया (gaṇanī́yā)
Singular Dual Plural
Nominative गणनीया
gaṇanī́yā
गणनीये
gaṇanī́ye
गणनीयाः
gaṇanī́yāḥ
Vocative गणनीये
gáṇanīye
गणनीये
gáṇanīye
गणनीयाः
gáṇanīyāḥ
Accusative गणनीयाम्
gaṇanī́yām
गणनीये
gaṇanī́ye
गणनीयाः
gaṇanī́yāḥ
Instrumental गणनीयया / गणनीया¹
gaṇanī́yayā / gaṇanī́yā¹
गणनीयाभ्याम्
gaṇanī́yābhyām
गणनीयाभिः
gaṇanī́yābhiḥ
Dative गणनीयायै
gaṇanī́yāyai
गणनीयाभ्याम्
gaṇanī́yābhyām
गणनीयाभ्यः
gaṇanī́yābhyaḥ
Ablative गणनीयायाः / गणनीयायै²
gaṇanī́yāyāḥ / gaṇanī́yāyai²
गणनीयाभ्याम्
gaṇanī́yābhyām
गणनीयाभ्यः
gaṇanī́yābhyaḥ
Genitive गणनीयायाः / गणनीयायै²
gaṇanī́yāyāḥ / gaṇanī́yāyai²
गणनीययोः
gaṇanī́yayoḥ
गणनीयानाम्
gaṇanī́yānām
Locative गणनीयायाम्
gaṇanī́yāyām
गणनीययोः
gaṇanī́yayoḥ
गणनीयासु
gaṇanī́yāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of गणनीय (gaṇanī́ya)
Singular Dual Plural
Nominative गणनीयम्
gaṇanī́yam
गणनीये
gaṇanī́ye
गणनीयानि / गणनीया¹
gaṇanī́yāni / gaṇanī́yā¹
Vocative गणनीय
gáṇanīya
गणनीये
gáṇanīye
गणनीयानि / गणनीया¹
gáṇanīyāni / gáṇanīyā¹
Accusative गणनीयम्
gaṇanī́yam
गणनीये
gaṇanī́ye
गणनीयानि / गणनीया¹
gaṇanī́yāni / gaṇanī́yā¹
Instrumental गणनीयेन
gaṇanī́yena
गणनीयाभ्याम्
gaṇanī́yābhyām
गणनीयैः / गणनीयेभिः¹
gaṇanī́yaiḥ / gaṇanī́yebhiḥ¹
Dative गणनीयाय
gaṇanī́yāya
गणनीयाभ्याम्
gaṇanī́yābhyām
गणनीयेभ्यः
gaṇanī́yebhyaḥ
Ablative गणनीयात्
gaṇanī́yāt
गणनीयाभ्याम्
gaṇanī́yābhyām
गणनीयेभ्यः
gaṇanī́yebhyaḥ
Genitive गणनीयस्य
gaṇanī́yasya
गणनीययोः
gaṇanī́yayoḥ
गणनीयानाम्
gaṇanī́yānām
Locative गणनीये
gaṇanī́ye
गणनीययोः
gaṇanī́yayoḥ
गणनीयेषु
gaṇanī́yeṣu
Notes
  • ¹Vedic

References[edit]