घट्टयति

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Etymology[edit]

From घट्ट् (ghaṭṭ)

Pronunciation[edit]

  • (Vedic) IPA(key): /ɡʱɐʈ.ʈɐ́.jɐ.ti/, [ɡʱɐʈ̚.ʈɐ́.jɐ.ti]
  • (Classical) IPA(key): /ˈɡʱɐʈ.ʈɐ.jɐ.t̪i/, [ˈɡʱɐʈ̚.ʈɐ.jɐ.t̪i]
  • Hyphenation: घट्‧ट‧य‧ति

Verb[edit]

घट्टयति (ghaṭṭáyati) third-singular present indicative (root घट्ट्, class 10)

  1. to rub, touch, shake

Conjugation[edit]

Present: घट्टयति (ghaṭṭáyati), घट्टयते (ghaṭṭáyate)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third घट्टयति
ghaṭṭáyati
घट्टयतः
ghaṭṭáyataḥ
घट्टयन्ति
ghaṭṭáyanti
घट्टयते
ghaṭṭáyate
घट्टयेते
ghaṭṭáyete
घट्टयन्ते
ghaṭṭáyante
Second घट्टयसि
ghaṭṭáyasi
घट्टयथः
ghaṭṭáyathaḥ
घट्टयथ
ghaṭṭáyatha
घट्टयसे
ghaṭṭáyase
घट्टयेथे
ghaṭṭáyethe
घट्टयध्वे
ghaṭṭáyadhve
First घट्टयामि
ghaṭṭáyāmi
घट्टयावः
ghaṭṭáyāvaḥ
घट्टयामः
ghaṭṭáyāmaḥ
घट्टये
ghaṭṭáye
घट्टयावहे
ghaṭṭáyāvahe
घट्टयामहे
ghaṭṭáyāmahe
Imperative
Third घट्टयतु
ghaṭṭáyatu
घट्टयताम्
ghaṭṭáyatām
घट्टयन्तु
ghaṭṭáyantu
घट्टयताम्
ghaṭṭáyatām
घट्टयेताम्
ghaṭṭáyetām
घट्टयन्ताम्
ghaṭṭáyantām
Second घट्टय
ghaṭṭáya
घट्टयतम्
ghaṭṭáyatam
घट्टयत
ghaṭṭáyata
घट्टयस्व
ghaṭṭáyasva
घट्टयेथाम्
ghaṭṭáyethām
घट्टयध्वम्
ghaṭṭáyadhvam
First घट्टयानि
ghaṭṭáyāni
घट्टयाव
ghaṭṭáyāva
घट्टयाम
ghaṭṭáyāma
घट्टयै
ghaṭṭáyai
घट्टयावहै
ghaṭṭáyāvahai
घट्टयामहै
ghaṭṭáyāmahai
Optative/Potential
Third घट्टयेत्
ghaṭṭáyet
घट्टयेताम्
ghaṭṭáyetām
घट्टयेयुः
ghaṭṭáyeyuḥ
घट्टयेत
ghaṭṭáyeta
घट्टयेयाताम्
ghaṭṭáyeyātām
घट्टयेरन्
ghaṭṭáyeran
Second घट्टयेः
ghaṭṭáyeḥ
घट्टयेतम्
ghaṭṭáyetam
घट्टयेत
ghaṭṭáyeta
घट्टयेथाः
ghaṭṭáyethāḥ
घट्टयेयाथाम्
ghaṭṭáyeyāthām
घट्टयेध्वम्
ghaṭṭáyedhvam
First घट्टयेयम्
ghaṭṭáyeyam
घट्टयेव
ghaṭṭáyeva
घट्टयेम
ghaṭṭáyema
घट्टयेय
ghaṭṭáyeya
घट्टयेवहि
ghaṭṭáyevahi
घट्टयेमहि
ghaṭṭáyemahi
Participles
घट्टयत्
ghaṭṭáyat
घट्टयमान / घट्टयान¹
ghaṭṭáyamāna / ghaṭṭayāna¹
Notes
  • ¹Later Sanskrit

Descendants[edit]

References[edit]