चालयति

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Etymology

[edit]

From the root चल् (cal) +‎ -अयति (-ayati). Inherited from Proto-Indo-Aryan *ćāláyati, from Proto-Indo-Iranian *čāláyati, from Proto-Indo-European *kʷel-éye-ti, causative of *kʷel- (to turn).

Pronunciation

[edit]

Verb

[edit]

चालयति (cāláyati) third-singular indicative (class 10, type P, causative, root चल्)

  1. to shake, jog, drive away

Conjugation

[edit]

Forms of Sanskrit verbs are numerous and complicated. The following conjugation shows only a subset of all forms and should be treated as a guide.

Nonfinite Forms: चालयितुम् (cāláyitum)
Undeclinable
Infinitive चालयितुम्
cāláyitum
Gerund चालित्वा
cālitvā́
Participles
Masculine/Neuter Gerundive चालयितव्य / चालनीय
cālayitavyà / cālanī́ya
Feminine Gerundive चालयितव्या / चालनीया
cālayitavyā̀ / cālanī́yā
Masculine/Neuter Past Passive Participle चालित
cālitá
Feminine Past Passive Participle चालिता
cālitā́
Masculine/Neuter Past Active Participle चालितवत्
cālitávat
Feminine Past Active Participle चालितवती
cālitávatī
Present: चालयति (cāláyati), चालयते (cāláyate)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third चालयति
cāláyati
चालयतः
cāláyataḥ
चालयन्ति
cāláyanti
चालयते
cāláyate
चालयेते
cāláyete
चालयन्ते
cāláyante
Second चालयसि
cāláyasi
चालयथः
cāláyathaḥ
चालयथ
cāláyatha
चालयसे
cāláyase
चालयेथे
cāláyethe
चालयध्वे
cāláyadhve
First चालयामि
cāláyāmi
चालयावः
cāláyāvaḥ
चालयामः / चालयामसि¹
cāláyāmaḥ / cāláyāmasi¹
चालये
cāláye
चालयावहे
cāláyāvahe
चालयामहे
cāláyāmahe
Imperative
Third चालयतु
cāláyatu
चालयताम्
cāláyatām
चालयन्तु
cāláyantu
चालयताम्
cāláyatām
चालयेताम्
cāláyetām
चालयन्ताम्
cāláyantām
Second चालय
cāláya
चालयतम्
cāláyatam
चालयत
cāláyata
चालयस्व
cāláyasva
चालयेथाम्
cāláyethām
चालयध्वम्
cāláyadhvam
First चालयानि
cāláyāni
चालयाव
cāláyāva
चालयाम
cāláyāma
चालयै
cāláyai
चालयावहै
cāláyāvahai
चालयामहै
cāláyāmahai
Optative/Potential
Third चालयेत्
cāláyet
चालयेताम्
cāláyetām
चालयेयुः
cāláyeyuḥ
चालयेत
cāláyeta
चालयेयाताम्
cāláyeyātām
चालयेरन्
cāláyeran
Second चालयेः
cāláyeḥ
चालयेतम्
cāláyetam
चालयेत
cāláyeta
चालयेथाः
cāláyethāḥ
चालयेयाथाम्
cāláyeyāthām
चालयेध्वम्
cāláyedhvam
First चालयेयम्
cāláyeyam
चालयेव
cāláyeva
चालयेम
cāláyema
चालयेय
cāláyeya
चालयेवहि
cāláyevahi
चालयेमहि
cāláyemahi
Subjunctive
Third चालयाति / चालयात्
cāláyāti / cāláyāt
चालयातः
cāláyātaḥ
चालयान्
cāláyān
चालयाते / चालयातै
cāláyāte / cāláyātai
चालयैते
cāláyaite
चालयन्त / चालयान्तै
cāláyanta / cāláyāntai
Second चालयासि / चालयाः
cāláyāsi / cāláyāḥ
चालयाथः
cāláyāthaḥ
चालयाथ
cāláyātha
चालयासे / चालयासै
cāláyāse / cāláyāsai
चालयैथे
cāláyaithe
चालयाध्वै
cāláyādhvai
First चालयानि
cāláyāni
चालयाव
cāláyāva
चालयाम
cāláyāma
चालयै
cāláyai
चालयावहै
cāláyāvahai
चालयामहै
cāláyāmahai
Participles
चालयत्
cāláyat
चालयमान / चालयान²
cāláyamāna / cālayāna²
Notes
  • The subjunctive is only used in Vedic Sanskrit.
  • ¹Vedic
  • ²Later Sanskrit
Imperfect: अचालयत् (ácālayat), अचालयत (ácālayata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अचालयत्
ácālayat
अचालयताम्
ácālayatām
अचालयन्
ácālayan
अचालयत
ácālayata
अचालयेताम्
ácālayetām
अचालयन्त
ácālayanta
Second अचालयः
ácālayaḥ
अचालयतम्
ácālayatam
अचालयत
ácālayata
अचालयथाः
ácālayathāḥ
अचालयेथाम्
ácālayethām
अचालयध्वम्
ácālayadhvam
First अचालयम्
ácālayam
अचालयाव
ácālayāva
अचालयाम
ácālayāma
अचालये
ácālaye
अचालयावहि
ácālayāvahi
अचालयामहि
ácālayāmahi
Future: चालयिष्यति (cālayiṣyáti), चालयिष्यते (cālayiṣyáte)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third चालयिष्यति
cālayiṣyáti
चालयिष्यतः
cālayiṣyátaḥ
चालयिष्यन्ति
cālayiṣyánti
चालयिष्यते
cālayiṣyáte
चालयिष्येते
cālayiṣyéte
चालयिष्यन्ते
cālayiṣyánte
Second चालयिष्यसि
cālayiṣyási
चालयिष्यथः
cālayiṣyáthaḥ
चालयिष्यथ
cālayiṣyátha
चालयिष्यसे
cālayiṣyáse
चालयिष्येथे
cālayiṣyéthe
चालयिष्यध्वे
cālayiṣyádhve
First चालयिष्यामि
cālayiṣyā́mi
चालयिष्यावः
cālayiṣyā́vaḥ
चालयिष्यामः / चालयिष्यामसि¹
cālayiṣyā́maḥ / cālayiṣyā́masi¹
चालयिष्ये
cālayiṣyé
चालयिष्यावहे
cālayiṣyā́vahe
चालयिष्यामहे
cālayiṣyā́mahe
Participles
चालयिष्यत्
cālayiṣyát
चालयिष्यमाण
cālayiṣyámāṇa
Notes
  • ¹Vedic
Conditional: अचालयिष्यत् (ácālayiṣyat), अचालयिष्यत (ácālayiṣyata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अचालयिष्यत्
ácālayiṣyat
अचालयिष्यताम्
ácālayiṣyatām
अचालयिष्यन्
ácālayiṣyan
अचालयिष्यत
ácālayiṣyata
अचालयिष्येताम्
ácālayiṣyetām
अचालयिष्यन्त
ácālayiṣyanta
Second अचालयिष्यः
ácālayiṣyaḥ
अचालयिष्यतम्
ácālayiṣyatam
अचालयिष्यत
ácālayiṣyata
अचालयिष्यथाः
ácālayiṣyathāḥ
अचालयिष्येथाम्
ácālayiṣyethām
अचालयिष्यध्वम्
ácālayiṣyadhvam
First अचालयिष्यम्
ácālayiṣyam
अचालयिष्याव
ácālayiṣyāva
अचालयिष्याम
ácālayiṣyāma
अचालयिष्ये
ácālayiṣye
अचालयिष्यावहि
ácālayiṣyāvahi
अचालयिष्यामहि
ácālayiṣyāmahi
Benedictive/Precative: चाल्यात् (cālyā́t) or चाल्याः (cālyā́ḥ), चालयिषीष्ट (cālayiṣīṣṭá)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Optative/Potential
Third चाल्यात् / चाल्याः¹
cālyā́t / cālyā́ḥ¹
चाल्यास्ताम्
cālyā́stām
चाल्यासुः
cālyā́suḥ
चालयिषीष्ट
cālayiṣīṣṭá
चालयिषीयास्ताम्²
cālayiṣīyā́stām²
चालयिषीरन्
cālayiṣīrán
Second चाल्याः
cālyā́ḥ
चाल्यास्तम्
cālyā́stam
चाल्यास्त
cālyā́sta
चालयिषीष्ठाः
cālayiṣīṣṭhā́ḥ
चालयिषीयास्थाम्²
cālayiṣīyā́sthām²
चालयिषीढ्वम्
cālayiṣīḍhvám
First चाल्यासम्
cālyā́sam
चाल्यास्व
cālyā́sva
चाल्यास्म
cālyā́sma
चालयिषीय
cālayiṣīyá
चालयिषीवहि
cālayiṣīváhi
चालयिषीमहि
cālayiṣīmáhi
Notes
  • ¹Vedic
  • ²Uncertain
Perfect: चालयामास (cālayā́mā́sa) or चालयांचकार (cālayā́ṃcakā́ra), चालयांचक्रे (cālayā́ṃcakré)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third चालयामास / चालयांचकार
cālayā́mā́sa / cālayā́ṃcakā́ra
चालयामासतुः / चालयांचक्रतुः
cālayā́māsátuḥ / cālayā́ṃcakrátuḥ
चालयामासुः / चालयांचक्रुः
cālayā́māsúḥ / cālayā́ṃcakrúḥ
चालयांचक्रे
cālayā́ṃcakré
चालयांचक्राते
cālayā́ṃcakrā́te
चालयांचक्रिरे
cālayā́ṃcakriré
Second चालयामासिथ / चालयांचकर्थ
cālayā́mā́sitha / cālayā́ṃcakártha
चालयामासथुः / चालयांचक्रथुः
cālayā́māsáthuḥ / cālayā́ṃcakráthuḥ
चालयामास / चालयांचक्र
cālayā́māsá / cālayā́ṃcakrá
चालयांचकृषे
cālayā́ṃcakṛṣé
चालयांचक्राथे
cālayā́ṃcakrā́the
चालयांचकृध्वे
cālayā́ṃcakṛdhvé
First चालयामास / चालयांचकर
cālayā́mā́sa / cālayā́ṃcakára
चालयामासिव / चालयांचकृव
cālayā́māsivá / cālayā́ṃcakṛvá
चालयामासिम / चालयांचकृम
cālayā́māsimá / cālayā́ṃcakṛmá
चालयांचक्रे
cālayā́ṃcakré
चालयांचकृवहे
cālayā́ṃcakṛváhe
चालयांचकृमहे
cālayā́ṃcakṛmáhe
Participles
चालयामासिवांस् / चालयांचकृवांस्
cālayā́māsivā́ṃs / cālayā́ṃcakṛvā́ṃs
चालयांचक्राण
cālayā́ṃcakrāṇá

Descendants

[edit]

References

[edit]