चिच्छक्ति

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

Tatpuruṣa compound of चित् (cít, mind) +‎ शक्ति (śakti, power, capacity).

Pronunciation[edit]

  • (Classical) IPA(key): /t͡ɕit̪ˈt͡ɕʰɐk.t̪i/, [t͡ɕit̪̚ˈt͡ɕʰɐk̚.t̪i]

Noun[edit]

चिच्छक्ति (cicchakti) stemf (Classical Sanskrit)

  1. thinking capacity of the mind
    • c. 700 CE – 900 CE, Bhāgavata Purāṇa 1.7.23:
      त्वमाद्यः पुरुषः साक्षादीश्वरः प्रकृतेः परः ।
      मायां व्युदस्य चिच्छक्त्या कैवल्ये स्थित आत्मनि ॥
      tvamādyaḥ puruṣaḥ sākṣādīśvaraḥ prakṛteḥ paraḥ.
      māyāṃ vyudasya cicchaktyā kaivalye sthita ātmani.
      You are the original man who expands himself all over the creations and is transcendental to material energy. You have cast away the effects of the illusion by mental capacity. You are always situated in eternal bliss and transcendental knowledge.

Declension[edit]

Feminine i-stem declension of चिच्छक्ति (cicchakti)
Singular Dual Plural
Nominative चिच्छक्तिः
cicchaktiḥ
चिच्छक्ती
cicchaktī
चिच्छक्तयः
cicchaktayaḥ
Vocative चिच्छक्ते
cicchakte
चिच्छक्ती
cicchaktī
चिच्छक्तयः
cicchaktayaḥ
Accusative चिच्छक्तिम्
cicchaktim
चिच्छक्ती
cicchaktī
चिच्छक्तीः
cicchaktīḥ
Instrumental चिच्छक्त्या
cicchaktyā
चिच्छक्तिभ्याम्
cicchaktibhyām
चिच्छक्तिभिः
cicchaktibhiḥ
Dative चिच्छक्तये / चिच्छक्त्यै¹
cicchaktaye / cicchaktyai¹
चिच्छक्तिभ्याम्
cicchaktibhyām
चिच्छक्तिभ्यः
cicchaktibhyaḥ
Ablative चिच्छक्तेः / चिच्छक्त्याः¹
cicchakteḥ / cicchaktyāḥ¹
चिच्छक्तिभ्याम्
cicchaktibhyām
चिच्छक्तिभ्यः
cicchaktibhyaḥ
Genitive चिच्छक्तेः / चिच्छक्त्याः¹
cicchakteḥ / cicchaktyāḥ¹
चिच्छक्त्योः
cicchaktyoḥ
चिच्छक्तीनाम्
cicchaktīnām
Locative चिच्छक्तौ / चिच्छक्त्याम्¹
cicchaktau / cicchaktyām¹
चिच्छक्त्योः
cicchaktyoḥ
चिच्छक्तिषु
cicchaktiṣu
Notes
  • ¹Later Sanskrit

Further reading[edit]