जूर्ण

From Wiktionary, the free dictionary
Archived revision by NadandoBot (talk | contribs) as of 05:45, 16 October 2019.
Jump to navigation Jump to search

Sanskrit

Alternative forms

Etymology

From Proto-Indo-Aryan *źr̥Hnás, from Proto-Indo-Iranian *ȷ́r̥Hnás, from Proto-Indo-European *ǵr̥h₂-nó-s, from *ǵerh₂- (to grow old, mature). Doublet of जीर्ण (jīrṇa).

Pronunciation

Adjective

जूर्ण (jūrṇá) stem

  1. old, decayed

Declension

Masculine a-stem declension of जूर्ण (jūrṇá)
Singular Dual Plural
Nominative जूर्णः
jūrṇáḥ
जूर्णौ / जूर्णा¹
jūrṇaú / jūrṇā́¹
जूर्णाः / जूर्णासः¹
jūrṇā́ḥ / jūrṇā́saḥ¹
Vocative जूर्ण
jū́rṇa
जूर्णौ / जूर्णा¹
jū́rṇau / jū́rṇā¹
जूर्णाः / जूर्णासः¹
jū́rṇāḥ / jū́rṇāsaḥ¹
Accusative जूर्णम्
jūrṇám
जूर्णौ / जूर्णा¹
jūrṇaú / jūrṇā́¹
जूर्णान्
jūrṇā́n
Instrumental जूर्णेन
jūrṇéna
जूर्णाभ्याम्
jūrṇā́bhyām
जूर्णैः / जूर्णेभिः¹
jūrṇaíḥ / jūrṇébhiḥ¹
Dative जूर्णाय
jūrṇā́ya
जूर्णाभ्याम्
jūrṇā́bhyām
जूर्णेभ्यः
jūrṇébhyaḥ
Ablative जूर्णात्
jūrṇā́t
जूर्णाभ्याम्
jūrṇā́bhyām
जूर्णेभ्यः
jūrṇébhyaḥ
Genitive जूर्णस्य
jūrṇásya
जूर्णयोः
jūrṇáyoḥ
जूर्णानाम्
jūrṇā́nām
Locative जूर्णे
jūrṇé
जूर्णयोः
jūrṇáyoḥ
जूर्णेषु
jūrṇéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of जूर्णा (jūrṇā́)
Singular Dual Plural
Nominative जूर्णा
jūrṇā́
जूर्णे
jūrṇé
जूर्णाः
jūrṇā́ḥ
Vocative जूर्णे
jū́rṇe
जूर्णे
jū́rṇe
जूर्णाः
jū́rṇāḥ
Accusative जूर्णाम्
jūrṇā́m
जूर्णे
jūrṇé
जूर्णाः
jūrṇā́ḥ
Instrumental जूर्णया / जूर्णा¹
jūrṇáyā / jūrṇā́¹
जूर्णाभ्याम्
jūrṇā́bhyām
जूर्णाभिः
jūrṇā́bhiḥ
Dative जूर्णायै
jūrṇā́yai
जूर्णाभ्याम्
jūrṇā́bhyām
जूर्णाभ्यः
jūrṇā́bhyaḥ
Ablative जूर्णायाः / जूर्णायै²
jūrṇā́yāḥ / jūrṇā́yai²
जूर्णाभ्याम्
jūrṇā́bhyām
जूर्णाभ्यः
jūrṇā́bhyaḥ
Genitive जूर्णायाः / जूर्णायै²
jūrṇā́yāḥ / jūrṇā́yai²
जूर्णयोः
jūrṇáyoḥ
जूर्णानाम्
jūrṇā́nām
Locative जूर्णायाम्
jūrṇā́yām
जूर्णयोः
jūrṇáyoḥ
जूर्णासु
jūrṇā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of जूर्ण (jūrṇá)
Singular Dual Plural
Nominative जूर्णम्
jūrṇám
जूर्णे
jūrṇé
जूर्णानि / जूर्णा¹
jūrṇā́ni / jūrṇā́¹
Vocative जूर्ण
jū́rṇa
जूर्णे
jū́rṇe
जूर्णानि / जूर्णा¹
jū́rṇāni / jū́rṇā¹
Accusative जूर्णम्
jūrṇám
जूर्णे
jūrṇé
जूर्णानि / जूर्णा¹
jūrṇā́ni / jūrṇā́¹
Instrumental जूर्णेन
jūrṇéna
जूर्णाभ्याम्
jūrṇā́bhyām
जूर्णैः / जूर्णेभिः¹
jūrṇaíḥ / jūrṇébhiḥ¹
Dative जूर्णाय
jūrṇā́ya
जूर्णाभ्याम्
jūrṇā́bhyām
जूर्णेभ्यः
jūrṇébhyaḥ
Ablative जूर्णात्
jūrṇā́t
जूर्णाभ्याम्
jūrṇā́bhyām
जूर्णेभ्यः
jūrṇébhyaḥ
Genitive जूर्णस्य
jūrṇásya
जूर्णयोः
jūrṇáyoḥ
जूर्णानाम्
jūrṇā́nām
Locative जूर्णे
jūrṇé
जूर्णयोः
jūrṇáyoḥ
जूर्णेषु
jūrṇéṣu
Notes
  • ¹Vedic

Descendants

  • Lua error in Module:parameters at line 290: Parameter 1 should be a valid language, etymology language or family code; the value "pmh" is not valid. See WT:LOL, WT:LOL/E and WT:LOF.
    • Marathi: जुना (j̈unā)
    • Konkani: जुनें (zunễ)
  • Lua error in Module:parameters at line 290: Parameter 1 should be a valid language, etymology language or family code; the value "psu" is not valid. See WT:LOL, WT:LOL/E and WT:LOF.