जू

From Wiktionary, the free dictionary
Archived revision by WingerBot (talk | contribs) as of 07:54, 7 April 2019.
Jump to navigation Jump to search

Sanskrit

Etymology

Pronunciation

Adjective

जू (jū́) stem

  1. quick, speedy
  2. inciting, driving

Declension

Masculine ū-stem declension of जू (jū́)
Singular Dual Plural
Nominative जूः
jū́ḥ
जुवौ
júvau
जुवः
júvaḥ
Vocative जूः
jū́ḥ
जुवौ
júvau
जुवः
júvaḥ
Accusative जुवम्
júvam
जुवौ
júvau
जुवः
júvaḥ
Instrumental जुवा
juvā́
जूभ्याम्
jūbhyā́m
जूभिः
jūbhíḥ
Dative जुवे / जुवै¹
juvé / juvaí¹
जूभ्याम्
jūbhyā́m
जूभ्यः
jūbhyáḥ
Ablative जुवः / जुवाः¹ / जुवै²
juváḥ / juvā́ḥ¹ / juvaí²
जूभ्याम्
jūbhyā́m
जूभ्यः
jūbhyáḥ
Genitive जुवः / जुवाः¹ / जुवै²
juváḥ / juvā́ḥ¹ / juvaí²
जुवोः
juvóḥ
जुवाम् / जूनाम्¹
juvā́m / jūnā́m¹
Locative जुवि / जुवाम्¹
juví / juvā́m¹
जुवोः
juvóḥ
जूषु
jūṣú
Notes
  • ¹Later Sanskrit
  • ²Brāhmaṇas
Feminine ū-stem declension of जू (jū́)
Singular Dual Plural
Nominative जूः
jū́ḥ
जुवौ
júvau
जुवः
júvaḥ
Vocative जूः
jū́ḥ
जुवौ
júvau
जुवः
júvaḥ
Accusative जुवम्
júvam
जुवौ
júvau
जुवः
júvaḥ
Instrumental जुवा
juvā́
जूभ्याम्
jūbhyā́m
जूभिः
jūbhíḥ
Dative जुवे / जुवै¹
juvé / juvaí¹
जूभ्याम्
jūbhyā́m
जूभ्यः
jūbhyáḥ
Ablative जुवः / जुवाः¹ / जुवै²
juváḥ / juvā́ḥ¹ / juvaí²
जूभ्याम्
jūbhyā́m
जूभ्यः
jūbhyáḥ
Genitive जुवः / जुवाः¹ / जुवै²
juváḥ / juvā́ḥ¹ / juvaí²
जुवोः
juvóḥ
जुवाम् / जूनाम्¹
juvā́m / jūnā́m¹
Locative जुवि / जुवाम्¹
juví / juvā́m¹
जुवोः
juvóḥ
जूषु
jūṣú
Notes
  • ¹Later Sanskrit
  • ²Brāhmaṇas
Neuter u-stem declension of जु ()
Singular Dual Plural
Nominative जु
जुनी
júnī
जूनि / जु¹ / जू¹
jū́ni / jú¹ / jū́¹
Vocative जु / जो
jú / jó
जुनी
júnī
जूनि / जु¹ / जू¹
jū́ni / jú¹ / jū́¹
Accusative जु
जुनी
júnī
जूनि / जु¹ / जू¹
jū́ni / jú¹ / jū́¹
Instrumental जुना / ज्वा¹
júnā / jvā́¹
जुभ्याम्
júbhyām
जुभिः
júbhiḥ
Dative जुने / जवे¹ / ज्वे¹
júne / jáve¹ / jvé¹
जुभ्याम्
júbhyām
जुभ्यः
júbhyaḥ
Ablative जुनः / जोः¹ / ज्वः¹
júnaḥ / jóḥ¹ / jváḥ¹
जुभ्याम्
júbhyām
जुभ्यः
júbhyaḥ
Genitive जुनः / जोः¹ / ज्वः¹
júnaḥ / jóḥ¹ / jváḥ¹
जुनोः
júnoḥ
जूनाम्
jūnā́m
Locative जुनि / जौ¹
júni / jaú¹
जुनोः
júnoḥ
जुषु
júṣu
Notes
  • ¹Vedic


Root

जू ()

  1. to press forwards, hurry on, be quick to impel