ज्ञाति

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

Either:

  1. From the root जन् (jan, to beget, generate).
  2. From the root ज्ञा (jñā, to know; be familiar with).

Pronunciation[edit]

Noun[edit]

ज्ञाति (jñātí) stemm

  1. relative, kinsman (especially paternal)
    • c. 1700 BCE – 1200 BCE, Ṛgveda 7.55.5:
      सस्तु माता सस्तु पिता सस्तु श्वा सस्तु विश्पतिः ।
      ससन्तु सर्वे ज्ञातयः सस्त्वयमभितो जनः ॥
      sastu mātā sastu pitā sastu śvā sastu viśpatiḥ .
      sasantu sarve jñātayaḥ sastvayamabhito janaḥ .
      May the mother sleep, may the father sleep, may the dog and the village chief sleep.
      May all the kinsmen and all the people who are round about sleep.
    • c. 1200 BCE – 1000 BCE, Atharvaveda 14.1.26.2:
      एधन्ते अस्या ज्ञातयः पतिर्बन्धेषु बध्यते ॥
      edhante asyā jñātayaḥ patirbandheṣu badhyate .
      Her kinsmen prosper; the husband is bound in bonds.

Declension[edit]

Masculine i-stem declension of ज्ञाति (jñātí)
Singular Dual Plural
Nominative ज्ञातिः
jñātíḥ
ज्ञाती
jñātī́
ज्ञातयः
jñātáyaḥ
Vocative ज्ञाते
jñā́te
ज्ञाती
jñā́tī
ज्ञातयः
jñā́tayaḥ
Accusative ज्ञातिम्
jñātím
ज्ञाती
jñātī́
ज्ञातीन्
jñātī́n
Instrumental ज्ञातिना / ज्ञात्या¹
jñātínā / jñātyā́¹
ज्ञातिभ्याम्
jñātíbhyām
ज्ञातिभिः
jñātíbhiḥ
Dative ज्ञातये
jñātáye
ज्ञातिभ्याम्
jñātíbhyām
ज्ञातिभ्यः
jñātíbhyaḥ
Ablative ज्ञातेः / ज्ञात्यः¹
jñātéḥ / jñātyàḥ¹
ज्ञातिभ्याम्
jñātíbhyām
ज्ञातिभ्यः
jñātíbhyaḥ
Genitive ज्ञातेः / ज्ञात्यः¹
jñātéḥ / jñātyàḥ¹
ज्ञात्योः
jñātyóḥ
ज्ञातीनाम्
jñātīnā́m
Locative ज्ञातौ / ज्ञाता¹
jñātaú / jñātā́¹
ज्ञात्योः
jñātyóḥ
ज्ञातिषु
jñātíṣu
Notes
  • ¹Vedic

Descendants[edit]

Further reading[edit]