तक्षन्

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Etymology[edit]

From Proto-Indo-Aryan *táṭṣā, from Proto-Indo-Iranian *táćšā, from Proto-Indo-European *tétḱō (carpenter, woodcutter). Cognate with Ancient Greek τέκτων (téktōn, carpenter), Avestan 𐬙𐬀𐬱𐬀𐬥 (tašan).

Pronunciation[edit]

Noun[edit]

तक्षन् (tákṣan) stemm

  1. a carpenter
    Synonyms: छेदि (chédi), त्वष्टृ (tváṣṭṛ)
    • c. 1700 BCE – 1200 BCE, Ṛgveda 9.112.1:
      नानानं वा उ नो धियो वि व्रतानि जनानाम्।
      तक्षा रिष्टं रुतं भिषग्ब्रह्मा सुन्वन्तमिच्छतीन्द्रायेन्दो परि स्रव॥
      nānānaṃ vā u no dhiyo vi vratāni janānām.
      takṣā riṣṭaṃ rutaṃ bhiṣagbrahmā sunvantamicchatīndrāyendo pari srava.
      WE all have various thoughts and plans, and diverse are the ways of men.
      The Brahman seeks the worshipper, wright seeks the cracked, and leech the maimed. Flow, Indu, flow for Indra's sake.
  2. a woodcutter

Declension[edit]

Masculine an-stem declension of तक्षन् (tákṣan)
Singular Dual Plural
Nominative तक्षा
tákṣā
तक्षाणौ / तक्षाणा¹
tákṣāṇau / tákṣāṇā¹
तक्षाणः
tákṣāṇaḥ
Vocative तक्षन्
tákṣan
तक्षाणौ / तक्षाणा¹
tákṣāṇau / tákṣāṇā¹
तक्षाणः
tákṣāṇaḥ
Accusative तक्षाणम्
tákṣāṇam
तक्षाणौ / तक्षाणा¹
tákṣāṇau / tákṣāṇā¹
तक्ष्णः
tákṣṇaḥ
Instrumental तक्ष्णा
tákṣṇā
तक्षभ्याम्
tákṣabhyām
तक्षभिः
tákṣabhiḥ
Dative तक्ष्णे
tákṣṇe
तक्षभ्याम्
tákṣabhyām
तक्षभ्यः
tákṣabhyaḥ
Ablative तक्ष्णः
tákṣṇaḥ
तक्षभ्याम्
tákṣabhyām
तक्षभ्यः
tákṣabhyaḥ
Genitive तक्ष्णः
tákṣṇaḥ
तक्ष्णोः
tákṣṇoḥ
तक्ष्णाम्
tákṣṇām
Locative तक्ष्णि / तक्षणि / तक्षन्¹
tákṣṇi / tákṣaṇi / tákṣan¹
तक्ष्णोः
tákṣṇoḥ
तक्षसु
tákṣasu
Notes
  • ¹Vedic

Descendants[edit]

  • Sauraseni Prakrit:
  • Tamil: தச்சன் (taccaṉ)