तरुतृ

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Etymology[edit]

From तरु (taru) +‎ -तृ (-tṛ).

Pronunciation[edit]

Adjective[edit]

तरुतृ (tárutṛ) stem

  1. winning
  2. helpful

Declension[edit]

Masculine ṛ-stem declension of तरुतृ (tárutṛ)
Singular Dual Plural
Nominative तरुता
tárutā
तरुतारौ / तरुतारा¹
tárutārau / tárutārā¹
तरुतारः
tárutāraḥ
Vocative तरुतः
tárutaḥ
तरुतारौ / तरुतारा¹
tárutārau / tárutārā¹
तरुतारः
tárutāraḥ
Accusative तरुतारम्
tárutāram
तरुतारौ / तरुतारा¹
tárutārau / tárutārā¹
तरुतॄन्
tárutṝn
Instrumental तरुत्रा
tárutrā
तरुतृभ्याम्
tárutṛbhyām
तरुतृभिः
tárutṛbhiḥ
Dative तरुत्रे
tárutre
तरुतृभ्याम्
tárutṛbhyām
तरुतृभ्यः
tárutṛbhyaḥ
Ablative तरुतुः
tárutuḥ
तरुतृभ्याम्
tárutṛbhyām
तरुतृभ्यः
tárutṛbhyaḥ
Genitive तरुतुः
tárutuḥ
तरुत्रोः
tárutroḥ
तरुतॄणाम्
tárutṝṇām
Locative तरुतरि
tárutari
तरुत्रोः
tárutroḥ
तरुतृषु
tárutṛṣu
Notes
  • ¹Vedic
Feminine ṛ-stem declension of तरुतृ (tárutṛ)
Singular Dual Plural
Nominative तरुता
tárutā
तरुतारौ / तरुतारा¹
tárutārau / tárutārā¹
तरुतारः
tárutāraḥ
Vocative तरुतः
tárutaḥ
तरुतारौ / तरुतारा¹
tárutārau / tárutārā¹
तरुतारः
tárutāraḥ
Accusative तरुतारम्
tárutāram
तरुतारौ / तरुतारा¹
tárutārau / tárutārā¹
तरुतॄः
tárutṝḥ
Instrumental तरुत्रा
tárutrā
तरुतृभ्याम्
tárutṛbhyām
तरुतृभिः
tárutṛbhiḥ
Dative तरुत्रे
tárutre
तरुतृभ्याम्
tárutṛbhyām
तरुतृभ्यः
tárutṛbhyaḥ
Ablative तरुतुः
tárutuḥ
तरुतृभ्याम्
tárutṛbhyām
तरुतृभ्यः
tárutṛbhyaḥ
Genitive तरुतुः
tárutuḥ
तरुत्रोः
tárutroḥ
तरुतॄणाम्
tárutṝṇām
Locative तरुतरि
tárutari
तरुत्रोः
tárutroḥ
तरुतृषु
tárutṛṣu
Notes
  • ¹Vedic
Neuter ṛ-stem declension of तरुतृ (tárutṛ)
Singular Dual Plural
Nominative तरुतृ
tárutṛ
तरुतृणी
tárutṛṇī
तरुतॄणि
tárutṝṇi
Vocative तरुतृ / तरुतः
tárutṛ / tárutaḥ
तरुतृणी
tárutṛṇī
तरुतॄणि
tárutṝṇi
Accusative तरुतृ
tárutṛ
तरुतृणी
tárutṛṇī
तरुतॄणि
tárutṝṇi
Instrumental तरुतृणा
tárutṛṇā
तरुतृभ्याम्
tárutṛbhyām
तरुतृभिः
tárutṛbhiḥ
Dative तरुतृणे
tárutṛṇe
तरुतृभ्याम्
tárutṛbhyām
तरुतृभ्यः
tárutṛbhyaḥ
Ablative तरुतृणः
tárutṛṇaḥ
तरुतृभ्याम्
tárutṛbhyām
तरुतृभ्यः
tárutṛbhyaḥ
Genitive तरुतृणः
tárutṛṇaḥ
तरुतृणोः
tárutṛṇoḥ
तरुतॄणाम्
tárutṝṇām
Locative तरुतृणि
tárutṛṇi
तरुतृणोः
tárutṛṇoḥ
तरुतृषु
tárutṛṣu

Noun[edit]

तरुतृ (tarutṛ́) stemm

  1. conqueror
  2. impeller

Declension[edit]

Masculine ṛ-stem declension of तरुतृ (tarutṛ́)
Singular Dual Plural
Nominative तरुता
tarutā́
तरुतारौ / तरुतारा¹
tarutā́rau / tarutā́rā¹
तरुतारः
tarutā́raḥ
Vocative तरुतः
tárutaḥ
तरुतारौ / तरुतारा¹
tárutārau / tárutārā¹
तरुतारः
tárutāraḥ
Accusative तरुतारम्
tarutā́ram
तरुतारौ / तरुतारा¹
tarutā́rau / tarutā́rā¹
तरुतॄन्
tarutṝ́n
Instrumental तरुत्रा
tarutrā́
तरुतृभ्याम्
tarutṛ́bhyām
तरुतृभिः
tarutṛ́bhiḥ
Dative तरुत्रे
tarutré
तरुतृभ्याम्
tarutṛ́bhyām
तरुतृभ्यः
tarutṛ́bhyaḥ
Ablative तरुतुः
tarutúḥ
तरुतृभ्याम्
tarutṛ́bhyām
तरुतृभ्यः
tarutṛ́bhyaḥ
Genitive तरुतुः
tarutúḥ
तरुत्रोः
tarutróḥ
तरुतॄणाम्
tarutṝṇā́m
Locative तरुतरि
tarutári
तरुत्रोः
tarutróḥ
तरुतृषु
tarutṛ́ṣu
Notes
  • ¹Vedic

References[edit]