-तृ

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

Inherited from Proto-Indo-Aryan *-tā, from Proto-Indo-Iranian *-tā, from Proto-Indo-European *-tōr.

Pronunciation[edit]

Suffix[edit]

-तृ (-tṛ)

  1. Derives agent nouns from verbs, denoting someone or something who has performed the verb's action.
    पा (, to protect) + ‎-तृ (-tṛ) → ‎पातृ (pātṛ, protector)

Declension[edit]

Masculine ṛ-stem declension of -तृ (-tṛ)
Singular Dual Plural
Nominative -ता
-tā
-तारौ / -तारा¹
-tārau / -tārā¹
-तारः
-tāraḥ
Vocative -तः
-taḥ
-तारौ / -तारा¹
-tārau / -tārā¹
-तारः
-tāraḥ
Accusative -तारम्
-tāram
-तारौ / -तारा¹
-tārau / -tārā¹
-तॄन्
-tṝn
Instrumental -त्रा
-trā
-तृभ्याम्
-tṛbhyām
-तृभिः
-tṛbhiḥ
Dative -त्रे
-tre
-तृभ्याम्
-tṛbhyām
-तृभ्यः
-tṛbhyaḥ
Ablative -तुः
-tuḥ
-तृभ्याम्
-tṛbhyām
-तृभ्यः
-tṛbhyaḥ
Genitive -तुः
-tuḥ
-त्रोः
-troḥ
-तॄणाम्
-tṝṇām
Locative -तरि
-tari
-त्रोः
-troḥ
-तृषु
-tṛṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of -त्री (-trī)
Singular Dual Plural
Nominative -त्री
-trī
-त्र्यौ / -त्री¹
-tryau / -trī¹
-त्र्यः / -त्रीः¹
-tryaḥ / -trīḥ¹
Vocative -त्रि
-tri
-त्र्यौ / -त्री¹
-tryau / -trī¹
-त्र्यः / -त्रीः¹
-tryaḥ / -trīḥ¹
Accusative -त्रीम्
-trīm
-त्र्यौ / -त्री¹
-tryau / -trī¹
-त्रीः
-trīḥ
Instrumental -त्र्या
-tryā
-त्रीभ्याम्
-trībhyām
-त्रीभिः
-trībhiḥ
Dative -त्र्यै
-tryai
-त्रीभ्याम्
-trībhyām
-त्रीभ्यः
-trībhyaḥ
Ablative -त्र्याः / -त्र्यै²
-tryāḥ / -tryai²
-त्रीभ्याम्
-trībhyām
-त्रीभ्यः
-trībhyaḥ
Genitive -त्र्याः / -त्र्यै²
-tryāḥ / -tryai²
-त्र्योः
-tryoḥ
-त्रीणाम्
-trīṇām
Locative -त्र्याम्
-tryām
-त्र्योः
-tryoḥ
-त्रीषु
-trīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter ṛ-stem declension of -तृ (-tṛ)
Singular Dual Plural
Nominative -तृ
-tṛ
-तृणी
-tṛṇī
-तॄणि
-tṝṇi
Vocative -तृ / -तः
-tṛ / -taḥ
-तृणी
-tṛṇī
-तॄणि
-tṝṇi
Accusative -तृ
-tṛ
-तृणी
-tṛṇī
-तॄणि
-tṝṇi
Instrumental -तृणा
-tṛṇā
-तृभ्याम्
-tṛbhyām
-तृभिः
-tṛbhiḥ
Dative -तृणे
-tṛṇe
-तृभ्याम्
-tṛbhyām
-तृभ्यः
-tṛbhyaḥ
Ablative -तृणः
-tṛṇaḥ
-तृभ्याम्
-tṛbhyām
-तृभ्यः
-tṛbhyaḥ
Genitive -तृणः
-tṛṇaḥ
-तृणोः
-tṛṇoḥ
-तॄणाम्
-tṝṇām
Locative -तृणि
-tṛṇi
-तृणोः
-tṛṇoḥ
-तृषु
-tṛṣu

Derived terms[edit]

Descendants[edit]

  • Hindi: -ता (-tā) (learned)