Jump to content

तविष

From Wiktionary, the free dictionary

Sanskrit

[edit]

Pronunciation

[edit]

Adjective

[edit]

तविष (taviṣá)

  1. strong , energetic , courageous, forceful

Declension

[edit]
Masculine a-stem declension of तविष
singular dual plural
nominative तविषः (taviṣáḥ) तविषौ (taviṣaú)
तविषा¹ (taviṣā́¹)
तविषाः (taviṣā́ḥ)
तविषासः¹ (taviṣā́saḥ¹)
accusative तविषम् (taviṣám) तविषौ (taviṣaú)
तविषा¹ (taviṣā́¹)
तविषान् (taviṣā́n)
instrumental तविषेण (taviṣéṇa) तविषाभ्याम् (taviṣā́bhyām) तविषैः (taviṣaíḥ)
तविषेभिः¹ (taviṣébhiḥ¹)
dative तविषाय (taviṣā́ya) तविषाभ्याम् (taviṣā́bhyām) तविषेभ्यः (taviṣébhyaḥ)
ablative तविषात् (taviṣā́t) तविषाभ्याम् (taviṣā́bhyām) तविषेभ्यः (taviṣébhyaḥ)
genitive तविषस्य (taviṣásya) तविषयोः (taviṣáyoḥ) तविषाणाम् (taviṣā́ṇām)
locative तविषे (taviṣé) तविषयोः (taviṣáyoḥ) तविषेषु (taviṣéṣu)
vocative तविष (táviṣa) तविषौ (táviṣau)
तविषा¹ (táviṣā¹)
तविषाः (táviṣāḥ)
तविषासः¹ (táviṣāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of तविषा
singular dual plural
nominative तविषा (taviṣā́) तविषे (taviṣé) तविषाः (taviṣā́ḥ)
accusative तविषाम् (taviṣā́m) तविषे (taviṣé) तविषाः (taviṣā́ḥ)
instrumental तविषया (taviṣáyā)
तविषा¹ (taviṣā́¹)
तविषाभ्याम् (taviṣā́bhyām) तविषाभिः (taviṣā́bhiḥ)
dative तविषायै (taviṣā́yai) तविषाभ्याम् (taviṣā́bhyām) तविषाभ्यः (taviṣā́bhyaḥ)
ablative तविषायाः (taviṣā́yāḥ)
तविषायै² (taviṣā́yai²)
तविषाभ्याम् (taviṣā́bhyām) तविषाभ्यः (taviṣā́bhyaḥ)
genitive तविषायाः (taviṣā́yāḥ)
तविषायै² (taviṣā́yai²)
तविषयोः (taviṣáyoḥ) तविषाणाम् (taviṣā́ṇām)
locative तविषायाम् (taviṣā́yām) तविषयोः (taviṣáyoḥ) तविषासु (taviṣā́su)
vocative तविषे (táviṣe) तविषे (táviṣe) तविषाः (táviṣāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of तविष
singular dual plural
nominative तविषम् (taviṣám) तविषे (taviṣé) तविषाणि (taviṣā́ṇi)
तविषा¹ (taviṣā́¹)
accusative तविषम् (taviṣám) तविषे (taviṣé) तविषाणि (taviṣā́ṇi)
तविषा¹ (taviṣā́¹)
instrumental तविषेण (taviṣéṇa) तविषाभ्याम् (taviṣā́bhyām) तविषैः (taviṣaíḥ)
तविषेभिः¹ (taviṣébhiḥ¹)
dative तविषाय (taviṣā́ya) तविषाभ्याम् (taviṣā́bhyām) तविषेभ्यः (taviṣébhyaḥ)
ablative तविषात् (taviṣā́t) तविषाभ्याम् (taviṣā́bhyām) तविषेभ्यः (taviṣébhyaḥ)
genitive तविषस्य (taviṣásya) तविषयोः (taviṣáyoḥ) तविषाणाम् (taviṣā́ṇām)
locative तविषे (taviṣé) तविषयोः (taviṣáyoḥ) तविषेषु (taviṣéṣu)
vocative तविष (táviṣa) तविषे (táviṣe) तविषाणि (táviṣāṇi)
तविषा¹ (táviṣā¹)
  • ¹Vedic

Noun

[edit]

तविष (taviṣá) stemm

  1. the ocean
  2. heaven

Declension

[edit]
Masculine a-stem declension of तविष
singular dual plural
nominative तविषः (taviṣáḥ) तविषौ (taviṣaú)
तविषा¹ (taviṣā́¹)
तविषाः (taviṣā́ḥ)
तविषासः¹ (taviṣā́saḥ¹)
accusative तविषम् (taviṣám) तविषौ (taviṣaú)
तविषा¹ (taviṣā́¹)
तविषान् (taviṣā́n)
instrumental तविषेण (taviṣéṇa) तविषाभ्याम् (taviṣā́bhyām) तविषैः (taviṣaíḥ)
तविषेभिः¹ (taviṣébhiḥ¹)
dative तविषाय (taviṣā́ya) तविषाभ्याम् (taviṣā́bhyām) तविषेभ्यः (taviṣébhyaḥ)
ablative तविषात् (taviṣā́t) तविषाभ्याम् (taviṣā́bhyām) तविषेभ्यः (taviṣébhyaḥ)
genitive तविषस्य (taviṣásya) तविषयोः (taviṣáyoḥ) तविषाणाम् (taviṣā́ṇām)
locative तविषे (taviṣé) तविषयोः (taviṣáyoḥ) तविषेषु (taviṣéṣu)
vocative तविष (táviṣa) तविषौ (táviṣau)
तविषा¹ (táviṣā¹)
तविषाः (táviṣāḥ)
तविषासः¹ (táviṣāsaḥ¹)
  • ¹Vedic

Descendants

[edit]
  • Tamil: தவிசம் (tavicam)
  • Odia: ତାବିଷ (tābisha)

Noun

[edit]

तविष (taviṣá) stemn

  1. power, strength also in the plural

Declension

[edit]
Neuter a-stem declension of तविष
singular dual plural
nominative तविषम् (taviṣám) तविषे (taviṣé) तविषाणि (taviṣā́ṇi)
तविषा¹ (taviṣā́¹)
accusative तविषम् (taviṣám) तविषे (taviṣé) तविषाणि (taviṣā́ṇi)
तविषा¹ (taviṣā́¹)
instrumental तविषेण (taviṣéṇa) तविषाभ्याम् (taviṣā́bhyām) तविषैः (taviṣaíḥ)
तविषेभिः¹ (taviṣébhiḥ¹)
dative तविषाय (taviṣā́ya) तविषाभ्याम् (taviṣā́bhyām) तविषेभ्यः (taviṣébhyaḥ)
ablative तविषात् (taviṣā́t) तविषाभ्याम् (taviṣā́bhyām) तविषेभ्यः (taviṣébhyaḥ)
genitive तविषस्य (taviṣásya) तविषयोः (taviṣáyoḥ) तविषाणाम् (taviṣā́ṇām)
locative तविषे (taviṣé) तविषयोः (taviṣáyoḥ) तविषेषु (taviṣéṣu)
vocative तविष (táviṣa) तविषे (táviṣe) तविषाणि (táviṣāṇi)
तविषा¹ (táviṣā¹)
  • ¹Vedic