दत्त

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Pali[edit]

Alternative forms[edit]

Adjective[edit]

दत्त

  1. Devanagari script form of datta (given)

Prakrit[edit]

Adjective[edit]

दत्त (datta)

  1. Devanagari script form of 𑀤𑀢𑁆𑀢 (given, granted)

Noun[edit]

दत्त (datta)

  1. Devanagari script form of 𑀤𑀢𑁆𑀢 (a sickle or scythe)

Sanskrit[edit]

Alternative forms[edit]

Etymology[edit]

Inherited from Proto-Indo-European *de-dh₃-tó-s, from *deh₃- (to give). Related to Avestan 𐬛𐬁𐬙𐬀 (dāta, given), Latin datus (given).

Pronunciation[edit]

Adjective[edit]

दत्त (dattá) stem

  1. given, granted, presented
    • c. 1700 BCE – 1200 BCE, Ṛgveda 2.33.2:
      त्वादत्तेभी रुद्र शंतमेभिः शतं हिमा अशीय भेषजेभिः ।
      व्यस्मद्द्वेषो वितरं व्यंहो व्यमीवाश्चातयस्वा विषूचीः ॥
      tvādattebhī rudra śaṃtamebhiḥ śataṃ himā aśīya bheṣajebhiḥ.
      vyasmaddveṣo vitaraṃ vyaṃho vyamīvāścātayasvā viṣūcīḥ.
      With the most beneficent medicines given by thee, Rudra, may I attain a hundred winters.
      Far from us banish enmity and hatred, and to all quarters maladies and trouble.
  2. Made over, delivered, assigned
  3. Placed, stretched forth
  4. Preserved, guarded
  5. giving: -ka, a. given to be adopted (son)

Declension[edit]

Masculine a-stem declension of दत्त (dattá)
Singular Dual Plural
Nominative दत्तः
dattáḥ
दत्तौ / दत्ता¹
dattaú / dattā́¹
दत्ताः / दत्तासः¹
dattā́ḥ / dattā́saḥ¹
Vocative दत्त
dátta
दत्तौ / दत्ता¹
dáttau / dáttā¹
दत्ताः / दत्तासः¹
dáttāḥ / dáttāsaḥ¹
Accusative दत्तम्
dattám
दत्तौ / दत्ता¹
dattaú / dattā́¹
दत्तान्
dattā́n
Instrumental दत्तेन
datténa
दत्ताभ्याम्
dattā́bhyām
दत्तैः / दत्तेभिः¹
dattaíḥ / dattébhiḥ¹
Dative दत्ताय
dattā́ya
दत्ताभ्याम्
dattā́bhyām
दत्तेभ्यः
dattébhyaḥ
Ablative दत्तात्
dattā́t
दत्ताभ्याम्
dattā́bhyām
दत्तेभ्यः
dattébhyaḥ
Genitive दत्तस्य
dattásya
दत्तयोः
dattáyoḥ
दत्तानाम्
dattā́nām
Locative दत्ते
datté
दत्तयोः
dattáyoḥ
दत्तेषु
dattéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of दत्ता (dattā́)
Singular Dual Plural
Nominative दत्ता
dattā́
दत्ते
datté
दत्ताः
dattā́ḥ
Vocative दत्ते
dátte
दत्ते
dátte
दत्ताः
dáttāḥ
Accusative दत्ताम्
dattā́m
दत्ते
datté
दत्ताः
dattā́ḥ
Instrumental दत्तया / दत्ता¹
dattáyā / dattā́¹
दत्ताभ्याम्
dattā́bhyām
दत्ताभिः
dattā́bhiḥ
Dative दत्तायै
dattā́yai
दत्ताभ्याम्
dattā́bhyām
दत्ताभ्यः
dattā́bhyaḥ
Ablative दत्तायाः / दत्तायै²
dattā́yāḥ / dattā́yai²
दत्ताभ्याम्
dattā́bhyām
दत्ताभ्यः
dattā́bhyaḥ
Genitive दत्तायाः / दत्तायै²
dattā́yāḥ / dattā́yai²
दत्तयोः
dattáyoḥ
दत्तानाम्
dattā́nām
Locative दत्तायाम्
dattā́yām
दत्तयोः
dattáyoḥ
दत्तासु
dattā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of दत्त (dattá)
Singular Dual Plural
Nominative दत्तम्
dattám
दत्ते
datté
दत्तानि / दत्ता¹
dattā́ni / dattā́¹
Vocative दत्त
dátta
दत्ते
dátte
दत्तानि / दत्ता¹
dáttāni / dáttā¹
Accusative दत्तम्
dattám
दत्ते
datté
दत्तानि / दत्ता¹
dattā́ni / dattā́¹
Instrumental दत्तेन
datténa
दत्ताभ्याम्
dattā́bhyām
दत्तैः / दत्तेभिः¹
dattaíḥ / dattébhiḥ¹
Dative दत्ताय
dattā́ya
दत्ताभ्याम्
dattā́bhyām
दत्तेभ्यः
dattébhyaḥ
Ablative दत्तात्
dattā́t
दत्ताभ्याम्
dattā́bhyām
दत्तेभ्यः
dattébhyaḥ
Genitive दत्तस्य
dattásya
दत्तयोः
dattáyoḥ
दत्तानाम्
dattā́nām
Locative दत्ते
datté
दत्तयोः
dattáyoḥ
दत्तेषु
dattéṣu
Notes
  • ¹Vedic

Descendants[edit]

  • Maharastri Prakrit: 𑀤𑀢𑁆𑀢 (datta) (chiefly proper nouns)
  • Pali: datta
  • Malayalam: ദത്ത് (dattŭ)

References[edit]

  • Apte, Macdonell (2022) “दत्त”, in Digital Dictionaries of South India [Combined Sanskrit Dictionaries]