दायिनी

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Etymology[edit]

From the root of दा (to give). Feminine of दायिन्.

Pronunciation[edit]

Noun[edit]

दायिनी (dāyinī) stemf

  1. giver, one who gives (feminine)
  2. responsible, answerable (feminine)

Declension[edit]

Feminine ī-stem declension of दायिनी (dāyinī)
Singular Dual Plural
Nominative दायिनी
dāyinī
दायिन्यौ / दायिनी¹
dāyinyau / dāyinī¹
दायिन्यः / दायिनीः¹
dāyinyaḥ / dāyinīḥ¹
Vocative दायिनि
dāyini
दायिन्यौ / दायिनी¹
dāyinyau / dāyinī¹
दायिन्यः / दायिनीः¹
dāyinyaḥ / dāyinīḥ¹
Accusative दायिनीम्
dāyinīm
दायिन्यौ / दायिनी¹
dāyinyau / dāyinī¹
दायिनीः
dāyinīḥ
Instrumental दायिन्या
dāyinyā
दायिनीभ्याम्
dāyinībhyām
दायिनीभिः
dāyinībhiḥ
Dative दायिन्यै
dāyinyai
दायिनीभ्याम्
dāyinībhyām
दायिनीभ्यः
dāyinībhyaḥ
Ablative दायिन्याः / दायिन्यै²
dāyinyāḥ / dāyinyai²
दायिनीभ्याम्
dāyinībhyām
दायिनीभ्यः
dāyinībhyaḥ
Genitive दायिन्याः / दायिन्यै²
dāyinyāḥ / dāyinyai²
दायिन्योः
dāyinyoḥ
दायिनीनाम्
dāyinīnām
Locative दायिन्याम्
dāyinyām
दायिन्योः
dāyinyoḥ
दायिनीषु
dāyinīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas