दायिन्

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Etymology[edit]

From the root of दा (to give).

Pronunciation[edit]

Noun[edit]

दायिन् (dāyin) stemm

  1. giver, one who gives
    Synonyms: दायक (dāyaka), दातृ (dātṛ)
  2. responsible, answerable
    Synonym: उत्तरदायिन् (uttaradāyin)

Declension[edit]

Masculine in-stem declension of दायिन् (dāyin)
Singular Dual Plural
Nominative दायी
dāyī
दायिनौ / दायिना¹
dāyinau / dāyinā¹
दायिनः
dāyinaḥ
Vocative दायिन्
dāyin
दायिनौ / दायिना¹
dāyinau / dāyinā¹
दायिनः
dāyinaḥ
Accusative दायिनम्
dāyinam
दायिनौ / दायिना¹
dāyinau / dāyinā¹
दायिनः
dāyinaḥ
Instrumental दायिना
dāyinā
दायिभ्याम्
dāyibhyām
दायिभिः
dāyibhiḥ
Dative दायिने
dāyine
दायिभ्याम्
dāyibhyām
दायिभ्यः
dāyibhyaḥ
Ablative दायिनः
dāyinaḥ
दायिभ्याम्
dāyibhyām
दायिभ्यः
dāyibhyaḥ
Genitive दायिनः
dāyinaḥ
दायिनोः
dāyinoḥ
दायिनाम्
dāyinām
Locative दायिनि
dāyini
दायिनोः
dāyinoḥ
दायिषु
dāyiṣu
Notes
  • ¹Vedic

Derived terms[edit]