दुष्यति

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

Inherited from Proto-Indo-European *dus- (bad). Cognate with Old Church Slavonic дъждь (dŭždĭ).

Pronunciation[edit]

Verb[edit]

दुष्यति (duṣyati) third-singular present indicative (root दुष्, class 4, type P, present)

  1. to become bad or corrupted, to be defiled or impure, to be ruined, perish
  2. to sin, commit a fault, be wrong
  3. to spoil or corrupt (the mind)

Conjugation[edit]

Present: दुष्यति (duṣyati), दुष्यते (duṣyate)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third दुष्यति
duṣyati
दुष्यतः
duṣyataḥ
दुष्यन्ति
duṣyanti
दुष्यते
duṣyate
दुष्येते
duṣyete
दुष्यन्ते
duṣyante
Second दुष्यसि
duṣyasi
दुष्यथः
duṣyathaḥ
दुष्यथ
duṣyatha
दुष्यसे
duṣyase
दुष्येथे
duṣyethe
दुष्यध्वे
duṣyadhve
First दुष्यामि
duṣyāmi
दुष्यावः
duṣyāvaḥ
दुष्यामः
duṣyāmaḥ
दुष्ये
duṣye
दुष्यावहे
duṣyāvahe
दुष्यामहे
duṣyāmahe
Imperative
Third दुष्यतु
duṣyatu
दुष्यताम्
duṣyatām
दुष्यन्तु
duṣyantu
दुष्यताम्
duṣyatām
दुष्येताम्
duṣyetām
दुष्यन्ताम्
duṣyantām
Second दुष्य
duṣya
दुष्यतम्
duṣyatam
दुष्यत
duṣyata
दुष्यस्व
duṣyasva
दुष्येथाम्
duṣyethām
दुष्यध्वम्
duṣyadhvam
First दुष्याणि
duṣyāṇi
दुष्याव
duṣyāva
दुष्याम
duṣyāma
दुष्यै
duṣyai
दुष्यावहै
duṣyāvahai
दुष्यामहै
duṣyāmahai
Optative/Potential
Third दुष्येत्
duṣyet
दुष्येताम्
duṣyetām
दुष्येयुः
duṣyeyuḥ
दुष्येत
duṣyeta
दुष्येयाताम्
duṣyeyātām
दुष्येरन्
duṣyeran
Second दुष्येः
duṣyeḥ
दुष्येतम्
duṣyetam
दुष्येत
duṣyeta
दुष्येथाः
duṣyethāḥ
दुष्येयाथाम्
duṣyeyāthām
दुष्येध्वम्
duṣyedhvam
First दुष्येयम्
duṣyeyam
दुष्येव
duṣyeva
दुष्येम
duṣyema
दुष्येय
duṣyeya
दुष्येवहि
duṣyevahi
दुष्येमहि
duṣyemahi
Participles
दुष्यत्
duṣyat
दुष्यमाण
duṣyamāṇa
Imperfect: अदुष्यत् (aduṣyat), अदुष्यत (aduṣyata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अदुष्यत्
aduṣyat
अदुष्यताम्
aduṣyatām
अदुष्यन्
aduṣyan
अदुष्यत
aduṣyata
अदुष्येताम्
aduṣyetām
अदुष्यन्त
aduṣyanta
Second अदुष्यः
aduṣyaḥ
अदुष्यतम्
aduṣyatam
अदुष्यत
aduṣyata
अदुष्यथाः
aduṣyathāḥ
अदुष्येथाम्
aduṣyethām
अदुष्यध्वम्
aduṣyadhvam
First अदुष्यम्
aduṣyam
अदुष्याव
aduṣyāva
अदुष्याम
aduṣyāma
अदुष्ये
aduṣye
अदुष्यावहि
aduṣyāvahi
अदुष्यामहि
aduṣyāmahi

Derived terms[edit]

दुष्य (duṣya)

References[edit]

  • Monier-Williams Sanskrit-English Dictionary, page 488