द्राक्षा

From Wiktionary, the free dictionary
Archived revision by Kwékwlos (talk | contribs) as of 10:08, 20 August 2018.
Jump to navigation Jump to search

Sanskrit

Etymology

From Proto-Indo-Aryan *d(ʰ)ráHgẓʰaH, from Proto-Indo-Iranian *dʰráHgžʰaH, from Proto-Indo-European *dʰréh₂ǵ-seh₂, from *dʰreh₂ǵ- (berry). Cognate with Latin frāgum (strawberry), Albanian dredhëz.

Pronunciation

Noun

द्राक्षा (drā́kṣā) stemf

  1. vine, grape

Declension

Feminine ā-stem declension of द्राक्षा (drā́kṣā)
Singular Dual Plural
Nominative द्राक्षा
drā́kṣā
द्राक्षे
drā́kṣe
द्राक्षाः
drā́kṣāḥ
Vocative द्राक्षे
drā́kṣe
द्राक्षे
drā́kṣe
द्राक्षाः
drā́kṣāḥ
Accusative द्राक्षाम्
drā́kṣām
द्राक्षे
drā́kṣe
द्राक्षाः
drā́kṣāḥ
Instrumental द्राक्षया / द्राक्षा¹
drā́kṣayā / drā́kṣā¹
द्राक्षाभ्याम्
drā́kṣābhyām
द्राक्षाभिः
drā́kṣābhiḥ
Dative द्राक्षायै
drā́kṣāyai
द्राक्षाभ्याम्
drā́kṣābhyām
द्राक्षाभ्यः
drā́kṣābhyaḥ
Ablative द्राक्षायाः / द्राक्षायै²
drā́kṣāyāḥ / drā́kṣāyai²
द्राक्षाभ्याम्
drā́kṣābhyām
द्राक्षाभ्यः
drā́kṣābhyaḥ
Genitive द्राक्षायाः / द्राक्षायै²
drā́kṣāyāḥ / drā́kṣāyai²
द्राक्षयोः
drā́kṣayoḥ
द्राक्षाणाम्
drā́kṣāṇām
Locative द्राक्षायाम्
drā́kṣāyām
द्राक्षयोः
drā́kṣayoḥ
द्राक्षासु
drā́kṣāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas

Descendants