Jump to content

धान

From Wiktionary, the free dictionary

Hindi

[edit]

Etymology

[edit]

Inherited from Sauraseni Prakrit 𑀥𑀡𑁆𑀡 (dhaṇṇa), from Sanskrit धान्य n (dhānya, grain, corn; rice). Doublet of धान्य (dhānya).

Pronunciation

[edit]
  • (Delhi) IPA(key): /d̪ʱɑːn/, [d̪ʱä̃ːn]

Noun

[edit]

धान (dhānm (Urdu spelling دھان)

  1. paddy (rice before threshing)
    किसान धान के खेत में है।
    kisān dhān ke khet mẽ hai.
    The farmer is in the paddy field.

Declension

[edit]
Declension of धान (masc cons-stem)
singular plural
direct धान
dhān
धान
dhān
oblique धान
dhān
धानों
dhānõ
vocative धान
dhān
धानो
dhāno

References

[edit]
  • Caturvedi, Mahendra, Bhola Nath Tiwari (1970) “धान”, in A practical Hindi-English dictionary, Delhi: National Publishing House
  • Turner, Ralph Lilley (1969–1985) “dhānyà”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

Compound of धा (dhā, to put, place) +‎ -न (-na).

Pronunciation

[edit]

Adjective

[edit]

धान (dhāna) stem

  1. containing, holding

Declension

[edit]
Masculine a-stem declension of धान
singular dual plural
nominative धानः (dhānaḥ) धानौ (dhānau)
धाना¹ (dhānā¹)
धानाः (dhānāḥ)
धानासः¹ (dhānāsaḥ¹)
accusative धानम् (dhānam) धानौ (dhānau)
धाना¹ (dhānā¹)
धानान् (dhānān)
instrumental धानेन (dhānena) धानाभ्याम् (dhānābhyām) धानैः (dhānaiḥ)
धानेभिः¹ (dhānebhiḥ¹)
dative धानाय (dhānāya) धानाभ्याम् (dhānābhyām) धानेभ्यः (dhānebhyaḥ)
ablative धानात् (dhānāt) धानाभ्याम् (dhānābhyām) धानेभ्यः (dhānebhyaḥ)
genitive धानस्य (dhānasya) धानयोः (dhānayoḥ) धानानाम् (dhānānām)
locative धाने (dhāne) धानयोः (dhānayoḥ) धानेषु (dhāneṣu)
vocative धान (dhāna) धानौ (dhānau)
धाना¹ (dhānā¹)
धानाः (dhānāḥ)
धानासः¹ (dhānāsaḥ¹)
  • ¹Vedic
Feminine ī-stem declension of धानी
singular dual plural
nominative धानी (dhānī) धान्यौ (dhānyau)
धानी¹ (dhānī¹)
धान्यः (dhānyaḥ)
धानीः¹ (dhānīḥ¹)
accusative धानीम् (dhānīm) धान्यौ (dhānyau)
धानी¹ (dhānī¹)
धानीः (dhānīḥ)
instrumental धान्या (dhānyā) धानीभ्याम् (dhānībhyām) धानीभिः (dhānībhiḥ)
dative धान्यै (dhānyai) धानीभ्याम् (dhānībhyām) धानीभ्यः (dhānībhyaḥ)
ablative धान्याः (dhānyāḥ)
धान्यै² (dhānyai²)
धानीभ्याम् (dhānībhyām) धानीभ्यः (dhānībhyaḥ)
genitive धान्याः (dhānyāḥ)
धान्यै² (dhānyai²)
धान्योः (dhānyoḥ) धानीनाम् (dhānīnām)
locative धान्याम् (dhānyām) धान्योः (dhānyoḥ) धानीषु (dhānīṣu)
vocative धानि (dhāni) धान्यौ (dhānyau)
धानी¹ (dhānī¹)
धान्यः (dhānyaḥ)
धानीः¹ (dhānīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of धान
singular dual plural
nominative धानम् (dhānam) धाने (dhāne) धानानि (dhānāni)
धाना¹ (dhānā¹)
accusative धानम् (dhānam) धाने (dhāne) धानानि (dhānāni)
धाना¹ (dhānā¹)
instrumental धानेन (dhānena) धानाभ्याम् (dhānābhyām) धानैः (dhānaiḥ)
धानेभिः¹ (dhānebhiḥ¹)
dative धानाय (dhānāya) धानाभ्याम् (dhānābhyām) धानेभ्यः (dhānebhyaḥ)
ablative धानात् (dhānāt) धानाभ्याम् (dhānābhyām) धानेभ्यः (dhānebhyaḥ)
genitive धानस्य (dhānasya) धानयोः (dhānayoḥ) धानानाम् (dhānānām)
locative धाने (dhāne) धानयोः (dhānayoḥ) धानेषु (dhāneṣu)
vocative धान (dhāna) धाने (dhāne) धानानि (dhānāni)
धाना¹ (dhānā¹)
  • ¹Vedic

Noun

[edit]

धान (dhāna) stemn

  1. receptacle, case, seat

Declension

[edit]
Neuter a-stem declension of धान
singular dual plural
nominative धानम् (dhānam) धाने (dhāne) धानानि (dhānāni)
धाना¹ (dhānā¹)
accusative धानम् (dhānam) धाने (dhāne) धानानि (dhānāni)
धाना¹ (dhānā¹)
instrumental धानेन (dhānena) धानाभ्याम् (dhānābhyām) धानैः (dhānaiḥ)
धानेभिः¹ (dhānebhiḥ¹)
dative धानाय (dhānāya) धानाभ्याम् (dhānābhyām) धानेभ्यः (dhānebhyaḥ)
ablative धानात् (dhānāt) धानाभ्याम् (dhānābhyām) धानेभ्यः (dhānebhyaḥ)
genitive धानस्य (dhānasya) धानयोः (dhānayoḥ) धानानाम् (dhānānām)
locative धाने (dhāne) धानयोः (dhānayoḥ) धानेषु (dhāneṣu)
vocative धान (dhāna) धाने (dhāne) धानानि (dhānāni)
धाना¹ (dhānā¹)
  • ¹Vedic

References

[edit]
  • Monier Williams (1899) “धान”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 514/2.
  • Mayrhofer, Manfred (1996) Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume 2, Heidelberg: Carl Winter Universitätsverlag, page 784