धृष्ट

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Etymology[edit]

Inherited from Proto-Indo-Aryan *dʰr̥ṣṭás, from Proto-Indo-Iranian *dʰr̥štás, from Proto-Indo-European *dʰr̥s-tós.

Pronunciation[edit]

Adjective[edit]

धृष्ट (dhṛṣṭá) stem (root धृष्)

  1. bold, daring, confident, audacious, impudent
  2. secured, obtained
  3. profligate, abandoned

Declension[edit]

Masculine a-stem declension of धृष्ट (dhṛṣṭá)
Singular Dual Plural
Nominative धृष्टः
dhṛṣṭáḥ
धृष्टौ / धृष्टा¹
dhṛṣṭaú / dhṛṣṭā́¹
धृष्टाः / धृष्टासः¹
dhṛṣṭā́ḥ / dhṛṣṭā́saḥ¹
Vocative धृष्ट
dhṛ́ṣṭa
धृष्टौ / धृष्टा¹
dhṛ́ṣṭau / dhṛ́ṣṭā¹
धृष्टाः / धृष्टासः¹
dhṛ́ṣṭāḥ / dhṛ́ṣṭāsaḥ¹
Accusative धृष्टम्
dhṛṣṭám
धृष्टौ / धृष्टा¹
dhṛṣṭaú / dhṛṣṭā́¹
धृष्टान्
dhṛṣṭā́n
Instrumental धृष्टेन
dhṛṣṭéna
धृष्टाभ्याम्
dhṛṣṭā́bhyām
धृष्टैः / धृष्टेभिः¹
dhṛṣṭaíḥ / dhṛṣṭébhiḥ¹
Dative धृष्टाय
dhṛṣṭā́ya
धृष्टाभ्याम्
dhṛṣṭā́bhyām
धृष्टेभ्यः
dhṛṣṭébhyaḥ
Ablative धृष्टात्
dhṛṣṭā́t
धृष्टाभ्याम्
dhṛṣṭā́bhyām
धृष्टेभ्यः
dhṛṣṭébhyaḥ
Genitive धृष्टस्य
dhṛṣṭásya
धृष्टयोः
dhṛṣṭáyoḥ
धृष्टानाम्
dhṛṣṭā́nām
Locative धृष्टे
dhṛṣṭé
धृष्टयोः
dhṛṣṭáyoḥ
धृष्टेषु
dhṛṣṭéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of धृष्टा (dhṛṣṭā́)
Singular Dual Plural
Nominative धृष्टा
dhṛṣṭā́
धृष्टे
dhṛṣṭé
धृष्टाः
dhṛṣṭā́ḥ
Vocative धृष्टे
dhṛ́ṣṭe
धृष्टे
dhṛ́ṣṭe
धृष्टाः
dhṛ́ṣṭāḥ
Accusative धृष्टाम्
dhṛṣṭā́m
धृष्टे
dhṛṣṭé
धृष्टाः
dhṛṣṭā́ḥ
Instrumental धृष्टया / धृष्टा¹
dhṛṣṭáyā / dhṛṣṭā́¹
धृष्टाभ्याम्
dhṛṣṭā́bhyām
धृष्टाभिः
dhṛṣṭā́bhiḥ
Dative धृष्टायै
dhṛṣṭā́yai
धृष्टाभ्याम्
dhṛṣṭā́bhyām
धृष्टाभ्यः
dhṛṣṭā́bhyaḥ
Ablative धृष्टायाः / धृष्टायै²
dhṛṣṭā́yāḥ / dhṛṣṭā́yai²
धृष्टाभ्याम्
dhṛṣṭā́bhyām
धृष्टाभ्यः
dhṛṣṭā́bhyaḥ
Genitive धृष्टायाः / धृष्टायै²
dhṛṣṭā́yāḥ / dhṛṣṭā́yai²
धृष्टयोः
dhṛṣṭáyoḥ
धृष्टानाम्
dhṛṣṭā́nām
Locative धृष्टायाम्
dhṛṣṭā́yām
धृष्टयोः
dhṛṣṭáyoḥ
धृष्टासु
dhṛṣṭā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of धृष्ट (dhṛṣṭá)
Singular Dual Plural
Nominative धृष्टम्
dhṛṣṭám
धृष्टे
dhṛṣṭé
धृष्टानि / धृष्टा¹
dhṛṣṭā́ni / dhṛṣṭā́¹
Vocative धृष्ट
dhṛ́ṣṭa
धृष्टे
dhṛ́ṣṭe
धृष्टानि / धृष्टा¹
dhṛ́ṣṭāni / dhṛ́ṣṭā¹
Accusative धृष्टम्
dhṛṣṭám
धृष्टे
dhṛṣṭé
धृष्टानि / धृष्टा¹
dhṛṣṭā́ni / dhṛṣṭā́¹
Instrumental धृष्टेन
dhṛṣṭéna
धृष्टाभ्याम्
dhṛṣṭā́bhyām
धृष्टैः / धृष्टेभिः¹
dhṛṣṭaíḥ / dhṛṣṭébhiḥ¹
Dative धृष्टाय
dhṛṣṭā́ya
धृष्टाभ्याम्
dhṛṣṭā́bhyām
धृष्टेभ्यः
dhṛṣṭébhyaḥ
Ablative धृष्टात्
dhṛṣṭā́t
धृष्टाभ्याम्
dhṛṣṭā́bhyām
धृष्टेभ्यः
dhṛṣṭébhyaḥ
Genitive धृष्टस्य
dhṛṣṭásya
धृष्टयोः
dhṛṣṭáyoḥ
धृष्टानाम्
dhṛṣṭā́nām
Locative धृष्टे
dhṛṣṭé
धृष्टयोः
dhṛṣṭáyoḥ
धृष्टेषु
dhṛṣṭéṣu
Notes
  • ¹Vedic