नाभि

From Wiktionary, the free dictionary
Archived revision by Hundwine (talk | contribs) as of 18:04, 25 May 2019.
Jump to navigation Jump to search

Hindi

Etymology

Borrowed from Sanskrit नाभि (nā́bhi).

Pronunciation

Noun

नाभि (nābhif (Urdu spelling نابھی)

  1. (anatomy, formal) navel
    Synonyms: ढोंढ़ी (ḍhõṛhī), तोंदी (tondī), नाफ़ (nāf)

Marathi

Etymology

Borrowed from Sanskrit नाभि (nā́bhi).

Noun

नाभि (nābhif

  1. navel

Sanskrit

Etymology

From Proto-Indo-Aryan *Hnā́bʰiṣ, from Proto-Indo-Iranian *Hnā́bʰiš, from Proto-Indo-European *h₃nóbʰ-is, from *h₃nebʰ- (navel). Cognate with Old Prussian nabis, Ancient Greek ὀμφαλός (omphalós), Latin umbilicus, Old English nafola (whence English navel).

Pronunciation

Noun

नाभि (nā́bhi) stemf

  1. navel
  2. center

Declension

Feminine i-stem declension of नाभि (nā́bhi)
Singular Dual Plural
Nominative नाभिः
nā́bhiḥ
नाभी
nā́bhī
नाभयः
nā́bhayaḥ
Vocative नाभे
nā́bhe
नाभी
nā́bhī
नाभयः
nā́bhayaḥ
Accusative नाभिम्
nā́bhim
नाभी
nā́bhī
नाभीः
nā́bhīḥ
Instrumental नाभ्या / नाभी¹
nā́bhyā / nā́bhī¹
नाभिभ्याम्
nā́bhibhyām
नाभिभिः
nā́bhibhiḥ
Dative नाभये / नाभ्यै² / नाभी¹
nā́bhaye / nā́bhyai² / nā́bhī¹
नाभिभ्याम्
nā́bhibhyām
नाभिभ्यः
nā́bhibhyaḥ
Ablative नाभेः / नाभ्याः² / नाभ्यै³
nā́bheḥ / nā́bhyāḥ² / nā́bhyai³
नाभिभ्याम्
nā́bhibhyām
नाभिभ्यः
nā́bhibhyaḥ
Genitive नाभेः / नाभ्याः² / नाभ्यै³
nā́bheḥ / nā́bhyāḥ² / nā́bhyai³
नाभ्योः
nā́bhyoḥ
नाभीनाम्
nā́bhīnām
Locative नाभौ / नाभ्याम्² / नाभा¹
nā́bhau / nā́bhyām² / nā́bhā¹
नाभ्योः
nā́bhyoḥ
नाभिषु
nā́bhiṣu
Notes
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas

Derived terms