निराकरण

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

निर्- (nir-, combining form of निस् (nis)) +‎ आ- (ā-, ad-) +‎ करण (karaṇa, act, doing).

Pronunciation[edit]

Noun[edit]

निराकरण (nirākaraṇa) stemn

  1. separating
  2. driving away, turning out, expelling, removing, repudiating (of a woman), opposing, contradicting, denying
  3. forgetting
  4. neglecting the chief sacrificial or religious duties

Declension[edit]

Neuter a-stem declension of निराकरण (nirākaraṇa)
Singular Dual Plural
Nominative निराकरणम्
nirākaraṇam
निराकरणे
nirākaraṇe
निराकरणानि / निराकरणा¹
nirākaraṇāni / nirākaraṇā¹
Vocative निराकरण
nirākaraṇa
निराकरणे
nirākaraṇe
निराकरणानि / निराकरणा¹
nirākaraṇāni / nirākaraṇā¹
Accusative निराकरणम्
nirākaraṇam
निराकरणे
nirākaraṇe
निराकरणानि / निराकरणा¹
nirākaraṇāni / nirākaraṇā¹
Instrumental निराकरणेन
nirākaraṇena
निराकरणाभ्याम्
nirākaraṇābhyām
निराकरणैः / निराकरणेभिः¹
nirākaraṇaiḥ / nirākaraṇebhiḥ¹
Dative निराकरणाय
nirākaraṇāya
निराकरणाभ्याम्
nirākaraṇābhyām
निराकरणेभ्यः
nirākaraṇebhyaḥ
Ablative निराकरणात्
nirākaraṇāt
निराकरणाभ्याम्
nirākaraṇābhyām
निराकरणेभ्यः
nirākaraṇebhyaḥ
Genitive निराकरणस्य
nirākaraṇasya
निराकरणयोः
nirākaraṇayoḥ
निराकरणानाम्
nirākaraṇānām
Locative निराकरणे
nirākaraṇe
निराकरणयोः
nirākaraṇayoḥ
निराकरणेषु
nirākaraṇeṣu
Notes
  • ¹Vedic

References[edit]