निषत्त

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From Proto-Indo-Iranian *(H)nišatˢtás (seated), from Proto-Indo-European *(h₁)ni (down) + *sedtós (seated), from *sed- (to sit). Cognate with Middle Persian [script needed] (nšst /⁠nišast⁠/, seated). By surface analysis, नि (ni) +‎ सत्त (satta).

Pronunciation[edit]

  • (Vedic) IPA(key): /ni.ʂɐt̪.t̪ɐ́/, [n̪i.ʂɐt̪̚.t̪ɐ́], /ní.ʂɐt̪.t̪ɐ/, [n̪í.ʂɐt̪̚.t̪ɐ]
  • (Classical) IPA(key): /n̪iˈʂɐt̪.t̪ɐ/, [n̪iˈʂɐt̪̚.t̪ɐ]

Adjective[edit]

निषत्त (niṣattá or níṣatta) stem

  1. seated, sitting, seated down
    • c. 1700 BCE – 1200 BCE, Ṛgveda 1.146.1:
      त्रिमूर्धानं सप्तरश्मिं गृणीषे ऽनूनम् अग्निं पित्रोर् उपस्थे ।
      निषत्तम् अस्य चरतो ध्रुवस्य विश्वा दिवो रोचनापप्रिवांसम् ॥
      trimūrdhānaṃ saptaraśmiṃ gṛṇīṣe ʼnūnam agniṃ pitror upasthe.
      niṣattam asya carato dhruvasya viśvā divo rocanāpaprivāṃsam.
      I laud the seven-rayed, the triple-headed, Agni all-perfect in his Parents’ bosom,
      Seated down in the lap of all that moves and moves not, him who hath filled all luminous realms of heaven.

Declension[edit]

Masculine a-stem declension of निषत्त (niṣattá)
Singular Dual Plural
Nominative निषत्तः
niṣattáḥ
निषत्तौ / निषत्ता¹
niṣattaú / niṣattā́¹
निषत्ताः / निषत्तासः¹
niṣattā́ḥ / niṣattā́saḥ¹
Vocative निषत्त
níṣatta
निषत्तौ / निषत्ता¹
níṣattau / níṣattā¹
निषत्ताः / निषत्तासः¹
níṣattāḥ / níṣattāsaḥ¹
Accusative निषत्तम्
niṣattám
निषत्तौ / निषत्ता¹
niṣattaú / niṣattā́¹
निषत्तान्
niṣattā́n
Instrumental निषत्तेन
niṣatténa
निषत्ताभ्याम्
niṣattā́bhyām
निषत्तैः / निषत्तेभिः¹
niṣattaíḥ / niṣattébhiḥ¹
Dative निषत्ताय
niṣattā́ya
निषत्ताभ्याम्
niṣattā́bhyām
निषत्तेभ्यः
niṣattébhyaḥ
Ablative निषत्तात्
niṣattā́t
निषत्ताभ्याम्
niṣattā́bhyām
निषत्तेभ्यः
niṣattébhyaḥ
Genitive निषत्तस्य
niṣattásya
निषत्तयोः
niṣattáyoḥ
निषत्तानाम्
niṣattā́nām
Locative निषत्ते
niṣatté
निषत्तयोः
niṣattáyoḥ
निषत्तेषु
niṣattéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of निषत्ता (niṣattā́)
Singular Dual Plural
Nominative निषत्ता
niṣattā́
निषत्ते
niṣatté
निषत्ताः
niṣattā́ḥ
Vocative निषत्ते
níṣatte
निषत्ते
níṣatte
निषत्ताः
níṣattāḥ
Accusative निषत्ताम्
niṣattā́m
निषत्ते
niṣatté
निषत्ताः
niṣattā́ḥ
Instrumental निषत्तया / निषत्ता¹
niṣattáyā / niṣattā́¹
निषत्ताभ्याम्
niṣattā́bhyām
निषत्ताभिः
niṣattā́bhiḥ
Dative निषत्तायै
niṣattā́yai
निषत्ताभ्याम्
niṣattā́bhyām
निषत्ताभ्यः
niṣattā́bhyaḥ
Ablative निषत्तायाः / निषत्तायै²
niṣattā́yāḥ / niṣattā́yai²
निषत्ताभ्याम्
niṣattā́bhyām
निषत्ताभ्यः
niṣattā́bhyaḥ
Genitive निषत्तायाः / निषत्तायै²
niṣattā́yāḥ / niṣattā́yai²
निषत्तयोः
niṣattáyoḥ
निषत्तानाम्
niṣattā́nām
Locative निषत्तायाम्
niṣattā́yām
निषत्तयोः
niṣattáyoḥ
निषत्तासु
niṣattā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of निषत्त (niṣattá)
Singular Dual Plural
Nominative निषत्तम्
niṣattám
निषत्ते
niṣatté
निषत्तानि / निषत्ता¹
niṣattā́ni / niṣattā́¹
Vocative निषत्त
níṣatta
निषत्ते
níṣatte
निषत्तानि / निषत्ता¹
níṣattāni / níṣattā¹
Accusative निषत्तम्
niṣattám
निषत्ते
niṣatté
निषत्तानि / निषत्ता¹
niṣattā́ni / niṣattā́¹
Instrumental निषत्तेन
niṣatténa
निषत्ताभ्याम्
niṣattā́bhyām
निषत्तैः / निषत्तेभिः¹
niṣattaíḥ / niṣattébhiḥ¹
Dative निषत्ताय
niṣattā́ya
निषत्ताभ्याम्
niṣattā́bhyām
निषत्तेभ्यः
niṣattébhyaḥ
Ablative निषत्तात्
niṣattā́t
निषत्ताभ्याम्
niṣattā́bhyām
निषत्तेभ्यः
niṣattébhyaḥ
Genitive निषत्तस्य
niṣattásya
निषत्तयोः
niṣattáyoḥ
निषत्तानाम्
niṣattā́nām
Locative निषत्ते
niṣatté
निषत्तयोः
niṣattáyoḥ
निषत्तेषु
niṣattéṣu
Notes
  • ¹Vedic
Masculine a-stem declension of निषत्त (níṣatta)
Singular Dual Plural
Nominative निषत्तः
níṣattaḥ
निषत्तौ / निषत्ता¹
níṣattau / níṣattā¹
निषत्ताः / निषत्तासः¹
níṣattāḥ / níṣattāsaḥ¹
Vocative निषत्त
níṣatta
निषत्तौ / निषत्ता¹
níṣattau / níṣattā¹
निषत्ताः / निषत्तासः¹
níṣattāḥ / níṣattāsaḥ¹
Accusative निषत्तम्
níṣattam
निषत्तौ / निषत्ता¹
níṣattau / níṣattā¹
निषत्तान्
níṣattān
Instrumental निषत्तेन
níṣattena
निषत्ताभ्याम्
níṣattābhyām
निषत्तैः / निषत्तेभिः¹
níṣattaiḥ / níṣattebhiḥ¹
Dative निषत्ताय
níṣattāya
निषत्ताभ्याम्
níṣattābhyām
निषत्तेभ्यः
níṣattebhyaḥ
Ablative निषत्तात्
níṣattāt
निषत्ताभ्याम्
níṣattābhyām
निषत्तेभ्यः
níṣattebhyaḥ
Genitive निषत्तस्य
níṣattasya
निषत्तयोः
níṣattayoḥ
निषत्तानाम्
níṣattānām
Locative निषत्ते
níṣatte
निषत्तयोः
níṣattayoḥ
निषत्तेषु
níṣatteṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of निषत्ता (níṣattā)
Singular Dual Plural
Nominative निषत्ता
níṣattā
निषत्ते
níṣatte
निषत्ताः
níṣattāḥ
Vocative निषत्ते
níṣatte
निषत्ते
níṣatte
निषत्ताः
níṣattāḥ
Accusative निषत्ताम्
níṣattām
निषत्ते
níṣatte
निषत्ताः
níṣattāḥ
Instrumental निषत्तया / निषत्ता¹
níṣattayā / níṣattā¹
निषत्ताभ्याम्
níṣattābhyām
निषत्ताभिः
níṣattābhiḥ
Dative निषत्तायै
níṣattāyai
निषत्ताभ्याम्
níṣattābhyām
निषत्ताभ्यः
níṣattābhyaḥ
Ablative निषत्तायाः / निषत्तायै²
níṣattāyāḥ / níṣattāyai²
निषत्ताभ्याम्
níṣattābhyām
निषत्ताभ्यः
níṣattābhyaḥ
Genitive निषत्तायाः / निषत्तायै²
níṣattāyāḥ / níṣattāyai²
निषत्तयोः
níṣattayoḥ
निषत्तानाम्
níṣattānām
Locative निषत्तायाम्
níṣattāyām
निषत्तयोः
níṣattayoḥ
निषत्तासु
níṣattāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of निषत्त (níṣatta)
Singular Dual Plural
Nominative निषत्तम्
níṣattam
निषत्ते
níṣatte
निषत्तानि / निषत्ता¹
níṣattāni / níṣattā¹
Vocative निषत्त
níṣatta
निषत्ते
níṣatte
निषत्तानि / निषत्ता¹
níṣattāni / níṣattā¹
Accusative निषत्तम्
níṣattam
निषत्ते
níṣatte
निषत्तानि / निषत्ता¹
níṣattāni / níṣattā¹
Instrumental निषत्तेन
níṣattena
निषत्ताभ्याम्
níṣattābhyām
निषत्तैः / निषत्तेभिः¹
níṣattaiḥ / níṣattebhiḥ¹
Dative निषत्ताय
níṣattāya
निषत्ताभ्याम्
níṣattābhyām
निषत्तेभ्यः
níṣattebhyaḥ
Ablative निषत्तात्
níṣattāt
निषत्ताभ्याम्
níṣattābhyām
निषत्तेभ्यः
níṣattebhyaḥ
Genitive निषत्तस्य
níṣattasya
निषत्तयोः
níṣattayoḥ
निषत्तानाम्
níṣattānām
Locative निषत्ते
níṣatte
निषत्तयोः
níṣattayoḥ
निषत्तेषु
níṣatteṣu
Notes
  • ¹Vedic

Further reading[edit]