निष्टप्त

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From निस् (nis) +‎ तप्त (tapta, hot, heated, warm).

Pronunciation[edit]

Adjective[edit]

निष्टप्त (níṣṭapta) stem

  1. burnt, scorched
    • c. 1200 BCE – 800 BCE, Śukla-Yajurveda (Vājasenayi Saṃhitā) 1.7:
      निष्टप्तꣳ रक्षो निष्टप्ता ऽ अरातयः ।
      níṣṭaptam̐ rákṣo níṣṭaptā árātayaḥ
      The demon is burnt and the malignant beings are all burnt
  2. heated thoroughly, melted (of gold)
  3. well cooked or dressed (of food)

Declension[edit]

Masculine a-stem declension of निष्टप्त (níṣṭapta)
Singular Dual Plural
Nominative निष्टप्तः
níṣṭaptaḥ
निष्टप्तौ / निष्टप्ता¹
níṣṭaptau / níṣṭaptā¹
निष्टप्ताः / निष्टप्तासः¹
níṣṭaptāḥ / níṣṭaptāsaḥ¹
Vocative निष्टप्त
níṣṭapta
निष्टप्तौ / निष्टप्ता¹
níṣṭaptau / níṣṭaptā¹
निष्टप्ताः / निष्टप्तासः¹
níṣṭaptāḥ / níṣṭaptāsaḥ¹
Accusative निष्टप्तम्
níṣṭaptam
निष्टप्तौ / निष्टप्ता¹
níṣṭaptau / níṣṭaptā¹
निष्टप्तान्
níṣṭaptān
Instrumental निष्टप्तेन
níṣṭaptena
निष्टप्ताभ्याम्
níṣṭaptābhyām
निष्टप्तैः / निष्टप्तेभिः¹
níṣṭaptaiḥ / níṣṭaptebhiḥ¹
Dative निष्टप्ताय
níṣṭaptāya
निष्टप्ताभ्याम्
níṣṭaptābhyām
निष्टप्तेभ्यः
níṣṭaptebhyaḥ
Ablative निष्टप्तात्
níṣṭaptāt
निष्टप्ताभ्याम्
níṣṭaptābhyām
निष्टप्तेभ्यः
níṣṭaptebhyaḥ
Genitive निष्टप्तस्य
níṣṭaptasya
निष्टप्तयोः
níṣṭaptayoḥ
निष्टप्तानाम्
níṣṭaptānām
Locative निष्टप्ते
níṣṭapte
निष्टप्तयोः
níṣṭaptayoḥ
निष्टप्तेषु
níṣṭapteṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of निष्टप्ता (níṣṭaptā)
Singular Dual Plural
Nominative निष्टप्ता
níṣṭaptā
निष्टप्ते
níṣṭapte
निष्टप्ताः
níṣṭaptāḥ
Vocative निष्टप्ते
níṣṭapte
निष्टप्ते
níṣṭapte
निष्टप्ताः
níṣṭaptāḥ
Accusative निष्टप्ताम्
níṣṭaptām
निष्टप्ते
níṣṭapte
निष्टप्ताः
níṣṭaptāḥ
Instrumental निष्टप्तया / निष्टप्ता¹
níṣṭaptayā / níṣṭaptā¹
निष्टप्ताभ्याम्
níṣṭaptābhyām
निष्टप्ताभिः
níṣṭaptābhiḥ
Dative निष्टप्तायै
níṣṭaptāyai
निष्टप्ताभ्याम्
níṣṭaptābhyām
निष्टप्ताभ्यः
níṣṭaptābhyaḥ
Ablative निष्टप्तायाः / निष्टप्तायै²
níṣṭaptāyāḥ / níṣṭaptāyai²
निष्टप्ताभ्याम्
níṣṭaptābhyām
निष्टप्ताभ्यः
níṣṭaptābhyaḥ
Genitive निष्टप्तायाः / निष्टप्तायै²
níṣṭaptāyāḥ / níṣṭaptāyai²
निष्टप्तयोः
níṣṭaptayoḥ
निष्टप्तानाम्
níṣṭaptānām
Locative निष्टप्तायाम्
níṣṭaptāyām
निष्टप्तयोः
níṣṭaptayoḥ
निष्टप्तासु
níṣṭaptāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of निष्टप्त (níṣṭapta)
Singular Dual Plural
Nominative निष्टप्तम्
níṣṭaptam
निष्टप्ते
níṣṭapte
निष्टप्तानि / निष्टप्ता¹
níṣṭaptāni / níṣṭaptā¹
Vocative निष्टप्त
níṣṭapta
निष्टप्ते
níṣṭapte
निष्टप्तानि / निष्टप्ता¹
níṣṭaptāni / níṣṭaptā¹
Accusative निष्टप्तम्
níṣṭaptam
निष्टप्ते
níṣṭapte
निष्टप्तानि / निष्टप्ता¹
níṣṭaptāni / níṣṭaptā¹
Instrumental निष्टप्तेन
níṣṭaptena
निष्टप्ताभ्याम्
níṣṭaptābhyām
निष्टप्तैः / निष्टप्तेभिः¹
níṣṭaptaiḥ / níṣṭaptebhiḥ¹
Dative निष्टप्ताय
níṣṭaptāya
निष्टप्ताभ्याम्
níṣṭaptābhyām
निष्टप्तेभ्यः
níṣṭaptebhyaḥ
Ablative निष्टप्तात्
níṣṭaptāt
निष्टप्ताभ्याम्
níṣṭaptābhyām
निष्टप्तेभ्यः
níṣṭaptebhyaḥ
Genitive निष्टप्तस्य
níṣṭaptasya
निष्टप्तयोः
níṣṭaptayoḥ
निष्टप्तानाम्
níṣṭaptānām
Locative निष्टप्ते
níṣṭapte
निष्टप्तयोः
níṣṭaptayoḥ
निष्टप्तेषु
níṣṭapteṣu
Notes
  • ¹Vedic

Related terms[edit]

Further reading[edit]