पक्ष्मन्

From Wiktionary, the free dictionary
Archived revision by NadandoBot (talk | contribs) as of 04:15, 8 May 2019.
Jump to navigation Jump to search

Sanskrit

Etymology

From Proto-Indo-Aryan *páṭṣma, from Proto-Indo-Iranian *páćšma, from Proto-Indo-European *poḱsmn̥ (hair, whiskers), from *peḱ- (to shear, pluck). Cognate with Avestan 𐬞𐬀𐬱𐬨𐬀𐬥 (pašman), Persian پشم (pašm, wool), Old English feax (hair of the head) (whence English fax).

Pronunciation

Noun

पक्ष्मन् (pákṣman) stemn

  1. eyelash
  2. whisker
  3. hair

Declension

Neuter an-stem declension of पक्ष्मन् (pákṣman)
Singular Dual Plural
Nominative पक्ष्म
pákṣma
पक्ष्मणी
pákṣmaṇī
पक्ष्माणि / पक्ष्म¹ / पक्ष्मा¹
pákṣmāṇi / pákṣma¹ / pákṣmā¹
Vocative पक्ष्मन् / पक्ष्म
pákṣman / pákṣma
पक्ष्मणी
pákṣmaṇī
पक्ष्माणि / पक्ष्म¹ / पक्ष्मा¹
pákṣmāṇi / pákṣma¹ / pákṣmā¹
Accusative पक्ष्म
pákṣma
पक्ष्मणी
pákṣmaṇī
पक्ष्माणि / पक्ष्म¹ / पक्ष्मा¹
pákṣmāṇi / pákṣma¹ / pákṣmā¹
Instrumental पक्ष्मणा
pákṣmaṇā
पक्ष्मभ्याम्
pákṣmabhyām
पक्ष्मभिः
pákṣmabhiḥ
Dative पक्ष्मणे
pákṣmaṇe
पक्ष्मभ्याम्
pákṣmabhyām
पक्ष्मभ्यः
pákṣmabhyaḥ
Ablative पक्ष्मणः
pákṣmaṇaḥ
पक्ष्मभ्याम्
pákṣmabhyām
पक्ष्मभ्यः
pákṣmabhyaḥ
Genitive पक्ष्मणः
pákṣmaṇaḥ
पक्ष्मणोः
pákṣmaṇoḥ
पक्ष्मणाम्
pákṣmaṇām
Locative पक्ष्मणि / पक्ष्मन्¹
pákṣmaṇi / pákṣman¹
पक्ष्मणोः
pákṣmaṇoḥ
पक्ष्मसु
pákṣmasu
Notes
  • ¹Vedic