पत्नी

From Wiktionary, the free dictionary
Archived revision by Velayutham T (talk | contribs) as of 02:29, 12 March 2019.
Jump to navigation Jump to search
See also: पतन

Hindi

Noun

पत्नी (patnīf

  1. wife

Synonyms


Marathi

Noun

पत्नी (patnīf

  1. wife

Synonyms


Sanskrit

Etymology

From Proto-Indo-Aryan *pátniH, from Proto-Indo-Iranian *pátniH, from Proto-Indo-European *pótnih₂ (wife), feminine of *pótis (husband, lord, master). Cognate with Avestan 𐬞𐬀𐬚𐬥𐬍 (paθnī), Ancient Greek πότνια (pótnia, lady, mistress), a title that was given to several goddesses.

Pronunciation

Noun

पत्नी (pátnī) stemf

  1. female possessor, mistress
  2. wife

Declension

Feminine ī-stem declension of पत्नी (pátnī)
Singular Dual Plural
Nominative पत्नी
pátnī
पत्न्यौ / पत्नी¹
pátnyau / pátnī¹
पत्न्यः / पत्नीः¹
pátnyaḥ / pátnīḥ¹
Vocative पत्नि
pátni
पत्न्यौ / पत्नी¹
pátnyau / pátnī¹
पत्न्यः / पत्नीः¹
pátnyaḥ / pátnīḥ¹
Accusative पत्नीम्
pátnīm
पत्न्यौ / पत्नी¹
pátnyau / pátnī¹
पत्नीः
pátnīḥ
Instrumental पत्न्या
pátnyā
पत्नीभ्याम्
pátnībhyām
पत्नीभिः
pátnībhiḥ
Dative पत्न्यै
pátnyai
पत्नीभ्याम्
pátnībhyām
पत्नीभ्यः
pátnībhyaḥ
Ablative पत्न्याः / पत्न्यै²
pátnyāḥ / pátnyai²
पत्नीभ्याम्
pátnībhyām
पत्नीभ्यः
pátnībhyaḥ
Genitive पत्न्याः / पत्न्यै²
pátnyāḥ / pátnyai²
पत्न्योः
pátnyoḥ
पत्नीनाम्
pátnīnām
Locative पत्न्याम्
pátnyām
पत्न्योः
pátnyoḥ
पत्नीषु
pátnīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas

Descendants

  • Tamil: பத்தினி (pattiṉi)