पर्युषित

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

Learned borrowing from Sanskrit पर्युषित (paryuṣita).

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /pəɾ.jʊ.ʂɪt̪/, [pɐɾ.jʊ.ʃɪt̪]

Adjective[edit]

पर्युषित (paryuṣit) (indeclinable) (rare)

  1. stale, unfresh
    Synonym: बासी (bāsī)
  2. foolish, stupid
    Synonyms: बेवक़ूफ़ (bevqūf), नासमझ (nāsmajh), बेअक़्ल (beaqla), मूर्ख (mūrkh), मूढ़ (mūṛh), नादान (nādān)
  3. useless, vain
    Synonyms: व्यर्थ (vyarth), बेकार (bekār), फ़ालतू (fāltū)

Further reading[edit]

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From परि- (pari-, fully, abundantly) +‎ उषित (uṣita, past, spent).

Pronunciation[edit]

Adjective[edit]

पर्युषित (paryuṣita) stem

  1. stale, unfresh, decomposed, putrid, insipid
    • c. 400 BCE, Bhagavad Gītā 17.10:
      यातयामं गतरसं पूति पर्युषितं च यत्। उच्छिष्टमपि चामेध्यं भोजनं तामसप्रियम्॥
      yātayāmaṃ gatarasaṃ pūti paryuṣitaṃ ca yat. ucchiṣṭamapi cāmedhyaṃ bhojanaṃ tāmasapriyam.
      Food prepared more than three hours before being eaten, food that is tasteless, decomposed and putrid, and left-over food that is untouchable and impure is dear to those in the mode of darkness.
  2. foolish, stupid
  3. useless, vain

Declension[edit]

Masculine a-stem declension of पर्युषित (paryuṣita)
Singular Dual Plural
Nominative पर्युषितः
paryuṣitaḥ
पर्युषितौ / पर्युषिता¹
paryuṣitau / paryuṣitā¹
पर्युषिताः / पर्युषितासः¹
paryuṣitāḥ / paryuṣitāsaḥ¹
Vocative पर्युषित
paryuṣita
पर्युषितौ / पर्युषिता¹
paryuṣitau / paryuṣitā¹
पर्युषिताः / पर्युषितासः¹
paryuṣitāḥ / paryuṣitāsaḥ¹
Accusative पर्युषितम्
paryuṣitam
पर्युषितौ / पर्युषिता¹
paryuṣitau / paryuṣitā¹
पर्युषितान्
paryuṣitān
Instrumental पर्युषितेन
paryuṣitena
पर्युषिताभ्याम्
paryuṣitābhyām
पर्युषितैः / पर्युषितेभिः¹
paryuṣitaiḥ / paryuṣitebhiḥ¹
Dative पर्युषिताय
paryuṣitāya
पर्युषिताभ्याम्
paryuṣitābhyām
पर्युषितेभ्यः
paryuṣitebhyaḥ
Ablative पर्युषितात्
paryuṣitāt
पर्युषिताभ्याम्
paryuṣitābhyām
पर्युषितेभ्यः
paryuṣitebhyaḥ
Genitive पर्युषितस्य
paryuṣitasya
पर्युषितयोः
paryuṣitayoḥ
पर्युषितानाम्
paryuṣitānām
Locative पर्युषिते
paryuṣite
पर्युषितयोः
paryuṣitayoḥ
पर्युषितेषु
paryuṣiteṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of पर्युषिता (paryuṣitā)
Singular Dual Plural
Nominative पर्युषिता
paryuṣitā
पर्युषिते
paryuṣite
पर्युषिताः
paryuṣitāḥ
Vocative पर्युषिते
paryuṣite
पर्युषिते
paryuṣite
पर्युषिताः
paryuṣitāḥ
Accusative पर्युषिताम्
paryuṣitām
पर्युषिते
paryuṣite
पर्युषिताः
paryuṣitāḥ
Instrumental पर्युषितया / पर्युषिता¹
paryuṣitayā / paryuṣitā¹
पर्युषिताभ्याम्
paryuṣitābhyām
पर्युषिताभिः
paryuṣitābhiḥ
Dative पर्युषितायै
paryuṣitāyai
पर्युषिताभ्याम्
paryuṣitābhyām
पर्युषिताभ्यः
paryuṣitābhyaḥ
Ablative पर्युषितायाः / पर्युषितायै²
paryuṣitāyāḥ / paryuṣitāyai²
पर्युषिताभ्याम्
paryuṣitābhyām
पर्युषिताभ्यः
paryuṣitābhyaḥ
Genitive पर्युषितायाः / पर्युषितायै²
paryuṣitāyāḥ / paryuṣitāyai²
पर्युषितयोः
paryuṣitayoḥ
पर्युषितानाम्
paryuṣitānām
Locative पर्युषितायाम्
paryuṣitāyām
पर्युषितयोः
paryuṣitayoḥ
पर्युषितासु
paryuṣitāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of पर्युषित (paryuṣita)
Singular Dual Plural
Nominative पर्युषितम्
paryuṣitam
पर्युषिते
paryuṣite
पर्युषितानि / पर्युषिता¹
paryuṣitāni / paryuṣitā¹
Vocative पर्युषित
paryuṣita
पर्युषिते
paryuṣite
पर्युषितानि / पर्युषिता¹
paryuṣitāni / paryuṣitā¹
Accusative पर्युषितम्
paryuṣitam
पर्युषिते
paryuṣite
पर्युषितानि / पर्युषिता¹
paryuṣitāni / paryuṣitā¹
Instrumental पर्युषितेन
paryuṣitena
पर्युषिताभ्याम्
paryuṣitābhyām
पर्युषितैः / पर्युषितेभिः¹
paryuṣitaiḥ / paryuṣitebhiḥ¹
Dative पर्युषिताय
paryuṣitāya
पर्युषिताभ्याम्
paryuṣitābhyām
पर्युषितेभ्यः
paryuṣitebhyaḥ
Ablative पर्युषितात्
paryuṣitāt
पर्युषिताभ्याम्
paryuṣitābhyām
पर्युषितेभ्यः
paryuṣitebhyaḥ
Genitive पर्युषितस्य
paryuṣitasya
पर्युषितयोः
paryuṣitayoḥ
पर्युषितानाम्
paryuṣitānām
Locative पर्युषिते
paryuṣite
पर्युषितयोः
paryuṣitayoḥ
पर्युषितेषु
paryuṣiteṣu
Notes
  • ¹Vedic

Descendants[edit]

Further reading[edit]