पर्युषितवाक्य

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

Compound of पर्युषित (paryuṣita, stale) +‎ वाक्य (vākya, word, speech).

Pronunciation[edit]

Noun[edit]

पर्युषितवाक्य (paryuṣitavākya) stemn

  1. a promise that has not been strictly kept

Declension[edit]

Neuter a-stem declension of पर्युषितवाक्य (paryuṣitavākya)
Singular Dual Plural
Nominative पर्युषितवाक्यम्
paryuṣitavākyam
पर्युषितवाक्ये
paryuṣitavākye
पर्युषितवाक्यानि / पर्युषितवाक्या¹
paryuṣitavākyāni / paryuṣitavākyā¹
Vocative पर्युषितवाक्य
paryuṣitavākya
पर्युषितवाक्ये
paryuṣitavākye
पर्युषितवाक्यानि / पर्युषितवाक्या¹
paryuṣitavākyāni / paryuṣitavākyā¹
Accusative पर्युषितवाक्यम्
paryuṣitavākyam
पर्युषितवाक्ये
paryuṣitavākye
पर्युषितवाक्यानि / पर्युषितवाक्या¹
paryuṣitavākyāni / paryuṣitavākyā¹
Instrumental पर्युषितवाक्येन
paryuṣitavākyena
पर्युषितवाक्याभ्याम्
paryuṣitavākyābhyām
पर्युषितवाक्यैः / पर्युषितवाक्येभिः¹
paryuṣitavākyaiḥ / paryuṣitavākyebhiḥ¹
Dative पर्युषितवाक्याय
paryuṣitavākyāya
पर्युषितवाक्याभ्याम्
paryuṣitavākyābhyām
पर्युषितवाक्येभ्यः
paryuṣitavākyebhyaḥ
Ablative पर्युषितवाक्यात्
paryuṣitavākyāt
पर्युषितवाक्याभ्याम्
paryuṣitavākyābhyām
पर्युषितवाक्येभ्यः
paryuṣitavākyebhyaḥ
Genitive पर्युषितवाक्यस्य
paryuṣitavākyasya
पर्युषितवाक्ययोः
paryuṣitavākyayoḥ
पर्युषितवाक्यानाम्
paryuṣitavākyānām
Locative पर्युषितवाक्ये
paryuṣitavākye
पर्युषितवाक्ययोः
paryuṣitavākyayoḥ
पर्युषितवाक्येषु
paryuṣitavākyeṣu
Notes
  • ¹Vedic

Further reading[edit]